________________ तप्-तपनम् कुप्-कोपनम् तुष्-तोषणम् कुर्द-कुर्दनम् तृप्-तर्पणम् कृ-करणम् तृ-तरणम् क्लृप्-कल्पनम् त्यज्-त्यजनम् कृष्-कर्षणम् त्रै(त्रा) त्राणम् कृ-करणम् दंश-दंशनम् धृ-धरणम् दण्ड्-दण्डनम् ध्यै (ध्या)-ध्यानम् दम्-दमनम् ध्वंस्-ध्वंसनम् दह-दहनम् नन्द्-नन्दनम् दा-दानम् नम्-नमनम् दिव्-देवनम् नश्-नशनम् दिश्-देशनम् नि+गृ-निगरणम् दीप-दीपनम् निन्द्-निन्दनम् Kx golu gd धातु पापली Mil- नि+यम्-नियमनम् नि+वद्-निवेदनम् नि+सिध-निसेधनम् नी-नयनम् पच-पचनम् पठ-पठनम् पत्-पतनम् पलाय्-पलायनम् पा (१,२)-पानम् पाल्-पालनम् पुष्-पालनम् पुष्-पोषणम् पूज्-पूजनम् प्र+काश्-प्रकाशनम् E O KEE