________________ अदीपिढ़वम् अधाविषम् त्रप् - १,मा. शरमावू अदी : अदर्पिष्टम् अदर्पिष्ट अदपीत् अदर्पिष्टाम् अदर्पिषु: अत्रपिष्ठाः अत्रपिषाथाम् अत्रपिध्वम् अत्रपिष्ट अत्रपिषाताम् अत्रपिषत | अधुविषम् अधुविष्व अधुविष्म दीप् - 4, मा.हीuj अधुवी: अधुविष्टम् अधुविष्ट अदीपिषि अदीपिष्वहि अदीपिष्महि अधुवीत् अधुविष्टाम् अधुविषुः अदीपिष्ठाः अदीपिषाथाम् अदीपिध्वम् / / धू - 4, 6, 6. Blaj પરસ્મપદ अधाविष्व अधाविष्म अदीपिष्ट अदीपिषाताम् अदीपिषत / / अधाषी: अधाविष्टम् अधाविष्ट अदीपि अधावीत् अधाविष्टाम् अधाविषु: दरिद्रा - 2,52. गरीज थj આત્મને પદ अदरिद्रिषम् अदरिद्रिष्च अदरिद्रिष्म अधविषि अधविष्वहि अधविष्महि अदरिद्री: अदरिद्रिष्टम् अदरिद्रिष्ट अधविष्ठा: अधविषाथाम् अधविध्वम् अदरिद्रीत् अदरिद्रिष्टाम् अदरिद्रिषुः अधविष्ट अधविषाताम् अधविषत दृप - ४,५२.गर्व थवो नु - 2,52. स्तुति रवी अदर्पिषम अदर्पिष्व अदर्पिष्म अनाविषम अनाविष्व अनाविष्म R IKARATHIANATAKclu tirga uld surucii IITLE