________________ अपत्थाः अपत्साथाम् अपद्ध्वम् अपादि अपत्साताम् अपत्सत प्रच्छ् - ६,५२.पूछy अप्राक्षम् अप्राक्ष्व अप्राक्ष्म अप्राक्षी: अप्राष्टम् अप्राष्ट अप्राक्षीत् अप्राष्टाम् अप्राक्षुः बुध्- १,मा. meij अभुत्सि अभुत्स्वहि अभुत्स्महि अबुद्धाः अभुत्साथाम् अभुद्ध्वम् अबुद्ध। अभुत्साताम् अभुत्सत अबोधि भज् - 9,५२.मांगg अभाङ्कम् अभाझ्व . अभाश्म अभाङ्क्षीः अभाङ्क्तम् अभाङ्क्त अभाङ्क्षीत् अभाङ्क्ताम् अभारः (33) E भज्- 1, 6. भYg પરસ્મપદ अभाक्षम् अभाक्ष्य अभाक्ष्म अभाक्षी: अभाक्तम् अभाक्त अभाक्षीत् अभाक्ताम् अभाक्षुः આત્મપદ अभक्षि अभक्ष्वहि अभक्ष्महि अभक्था : अभक्षाथाम् अभग्ध्वम् अभक्त अभक्षाताम् अभक्षत भिद् - 9, 8. j પરપદ अभैत्सम् अभैत्स्व अभैत्स्म अभैत्सी: अभैत्तम् अभैत्त अभैत्सीत् अभैत्ताम् अभैत्सुः આત્મપદ अभित्सि अभित्स्वहि अभित्स्महि lu tirga uld Flueii MIDNEY