________________ अभ्र - अभ्रायते (अभं करोति) पटपट - पटपटायति-ते ओजस् - ओजायते नौ - नाव्यते युष्मत् - त्वद्यते युष्मद्यते सत्र - सत्रायते कृच्छ्र- कृच्छ्रायते शब्द - शब्दायते (शब्दं करोति) लोहित - लोहितायति राजन् - राजीयते पाचिका - पाचिकायते अवगल्भ - अवगल्भायते अस्मत् - मद्यते, अस्मद्यते तपस् - तपस्यति (तपश्चरति) कष्ट - कष्टायते (पाप कर्तुमुत्सहते) कलह - कलहायते (कलहं करोति) लोहिनी - लोहिनीयते तरल- तरलायते (तरलो भवति), तरलयति (तरलं करोति) उत्क - उत्कायते (उत्क: भवति), तरलयति (तरलं करोति) शिथिल - शिथिलायते (शिथिलं भवति), शिथिलयति (शिथिलं करोति) शीघ्र - शीघ्रायते (अशीघ्र: शीघ्र: भवति), भृश- भृशायते (अभृश: भृशं भवति) 2 03 Kosoves eiga ung purch aus- 7