________________ सम्+मिल-सम्मिलनम् सद्-सदनम् सह-सहनम् साधु-साधनम् सिच-सेचनम् सिव्-सेवनम् सु-सवनम् सृज-सर्जनम् सृप्-सर्पणम् वञ्च-वञ्चनम् वन्द्-वन्दनम् वप्-वपनम् वम्-वमनम् वर्ण-वर्णनम् वह-वहनम् वि+कस्-विकसनम् स्तु-स्तवनम् स्था-स्थानम् स्ना-स्नानम् स्निह-स्नेहनम् स्पृश्-स्पर्शनम् स्मृ-स्मरणम् शंस-शंसनम् स्वप्-स्वपनम् हन्-हननम् हु-हवनम् ह-हरणम् हृष्-हर्षणम् शी-शयनम् -:- 452 - 9 : यङ्लुबन्त प्रऊिया નિયમ 1. वारंवार मधमा “य" जो लोप थाय छे. भू + य = बोभू