SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ ક્રિયાતિપત્યર્થ ધાતુ,ગણ, પદ અને અર્થ પરોક્ષ ભૂતકાળ શ્વાન ભવિષ્યકાળ સામાન્ય ભવિષ્યકાળ क्षल्-१०,8.धोवू क्षालयांचकार-चक्रे |क्षालयितास्मि-ताहे |क्षालयिष्यति-ते अक्षालयिष्यत्-त चिक्षाय क्षेतास्मि क्षेष्यति अक्षेष्यत् क्षि-१,५,६,५२.नष्ट થવું क्षिप्-6,8.ईsj चिक्षेप,चिक्षिपे / क्षेप्तास्मि,क्षेप्ताहे / क्षेप्स्यति-ते अक्षेप्यत्-त चुक्षोद,चुक्षुदे क्षोत्तास्मि,क्षोत्ताहे क्षोत्स्यति-ते क्षुद्-9,8. मुडो કરવો अक्षोत्स्यत्-त चुक्षोध क्षोद्धास्मि क्षोत्स्यति अक्षोत्स्यत् क्षुध्-४,५२. मुण्या થવું शुभ-४,५२.क्षोभ चुक्षोभ क्षोभितास्मि क्षोभिष्यति अक्षोभिष्यत् थवा शुभ-८,५२.क्षोभ चुक्षोभ क्षोभितास्मि क्षोभिष्यति अक्षोभिष्यत થવો. क्ष्णु-२,५२.वधरवो] चुक्ष्णाव क्ष्णवितास्मि क्ष्णविष्यति अक्ष्णविष्यत् SSSSSSSSFrontu tirga धातु इपापली MII-3:511
SR No.032792
Book TitleSubodh Sanskrit Dhatu Rupavali Part 03
Original Sutra AuthorN/A
AuthorRajesh Jain
PublisherTattvatrai Prakashan
Publication Year2004
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy