________________ પરોક્ષ ભૂતકૃદંતા आनर्वस् अर्हयांचकृवसचक्राण आविवस् आनशान ભવિષ્ય પ્રેરક વર્તમાન કૃદંત કૃદંતા अर्हिष्यत् अर्हयति-ते अर्हयिष्यत्-माण अर्हयति-ते आवयति-ते आशयति-ते आष्ट | અધતન ભૂતકાળ | આશીવદાર્થ | ઈચ્છાદર્શક કર્તરિ | કર્મણિ आहीत् | आर्हि अात अर्जिहिति आर्जिहत्- | आर्हि अात, अर्जिहयिषति-ते अर्हयिषीष्ट आवीत आवि अविविषति आशि अशिषीष्ट, अशिशिषते अक्षीष्ट आशीत आशि अश्यात् अशिशिषति अभावि भूयात् आसि अस्यात् असिसिषति आपि आप्यात ईप्सति आसि आसिषीष्ट आसिसिषते अगात अगायि ईयात् जिगमिषति (प्रतीषिषति) अध्यगायि अध्येषीष्ट अधिजिगांसते अदा बुभूषति अविष्यत् अशिष्यमाण, अक्ष्यमाण अशिष्यत् भविष्यत् असिष्यत् आप्स्यत् आसिष्यमाण एष्यत् आशिवस् बभूवस् आसिवस् आपिवस् आसांचक्राण ईयिवस् आस्यत् आपत आशयति भावयति-ते आसयति-ते आपयति-ते आसयति गमयति-ते (प्रत्याययति-त) अध्यापयति आसिष्ट अधिजगान अध्येष्यमाण अध्यैष्ट, अध्यगीष्ट उदगात् उदगायि | उदीयात् उदियीपति. उदीयिवस् उदेष्यत् उदाययति-ते Lalu sirya ulतु ३पाली II- 3SE S का