SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ | गच्छतु गच्छन्तु गम् धातुना शेय SIजना ३पो નોંધ :- અહીં નમ્ ધાતુના દશેય કાળના રૂપો આપેલા છે. આ રીતે રૂપાખ્યાનોનો સ્વાધ્યાય કરવામાં આવે તો કંઠસ્થ કરવામાં સરળતા રહે છે. વર્તમાનકાળ गच्छताम् गच्छामि गच्छाव: गच्छामः વિધ્યર્થ गच्छसि गच्छथ: गच्छथ | गच्छेयम् गच्छेव गच्छेम गच्छति गच्छतः गच्छन्ति गच्छेः गच्छेतम् गच्छेत હસ્તન ભૂતકાળ गच्छेत् गच्छेताम् गछेयुः अगच्छम् अगच्छाव अगच्छाम પરોક્ષ ભૂતકાળ अगच्छ: अगच्छतम् अगच्छत जग्मिव जग्मिम अगच्छत् अगच्छताम् अगच्छन् जगम આજ્ઞાર્થ जगमिथ। जग्मथुः गच्छानि गच्छाव गच्छाम जगन्थ गच्छ गच्छतम् गच्छत जगाम जग्मतुः जग्मुः फफफफफफफज सुनोध संत तु ३साली MIII-3) जगाम / जग्म
SR No.032792
Book TitleSubodh Sanskrit Dhatu Rupavali Part 03
Original Sutra AuthorN/A
AuthorRajesh Jain
PublisherTattvatrai Prakashan
Publication Year2004
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy