SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ गम् - 1,52.1 जागृ - 2, पर. मगj गन्तास्मि गन्तास्व: - गन्तास्म: जागरितास्मि जागरितास्व: जागरितास्मः गन्तासि / गन्तास्थ: गन्तास्थ जागरितासि जागरितास्थ: जागरितास्थ गन्ता गन्तारौ गन्तार: जागरिता जागरितारौ जागरितार: गै - 1, पर.गाj गातास्मि डी - 1, 4, मा. Bsj गातास्वः गातास्मः . गातासि गातास्थ: गातास्थ गाता गातारौ डयितासे डयितासाथे डयिताध्ये गातारः | डयिता डयितारौ डयितार: चि - 5, 6. मेहुँ 2j त्यज् - 1, 52. त्याग रवो . परस्मैप चेतास्मि चेतास्व: चेतास्म: त्यक्तास्मि त्यक्तास्व: त्यक्तास्मः चेतासि चेतास्थ: चेतास्थ | त्यक्तासि त्यक्तास्थ: त्यक्तास्थ चेता चेतारौ चेतारः त्यक्ता त्यक्तारौ त्यक्तार: આત્મપદ दरिद्रा - 2, ५२.गरीमहोवू चेताहे चेतास्वहे. चेतास्महे | दरिद्रितास्मि दरिद्रितास्वः दरिद्रितास्म: चेतासे चेतासाथे . चेताध्ये | दरिद्रितासि दरिद्रितास्थः दरिद्रितास्थ चेता चेतारौ चेतारः दरिद्रिता दरिद्रितारौ दरिद्रितार: Featu tirga धातु उपापली ला1-35555 5555
SR No.032792
Book TitleSubodh Sanskrit Dhatu Rupavali Part 03
Original Sutra AuthorN/A
AuthorRajesh Jain
PublisherTattvatrai Prakashan
Publication Year2004
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy