SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ ક્રિયાતિપત્યર્થ धातु,ier, 56 અને અર્થ स्मि -१,मा. स પરોક્ષ ભૂતકાળ सिष्मिये શ્વસ્તના ભવિષ્યકાળ स्मताहे સામાન્ય ભવિષ્યકાળ स्मेष्यते अस्मेष्यत स्मृ-१,५२. या मj स्यन्द्-१,मा. 245g सस्मार सस्यन्दे स्मास्मि स्यन्दिताहे, स्यन्ताहे स्मरिष्यति स्यन्दिष्यते, स्यन्त्स्य ते. स्यन्त्यति संसिष्यते अस्मरिष्यत् अस्यन्दिष्यत, अस्यन्त्स्यत संस-१,मा. नीये 45 सस्रंसे संसिताहे अखंसिष्यत स्रोतास्मि स्वङ्क्ताहे स्वनितास्मि स्रोष्यति स्वक्ष्यते स्वनिष्यति अस्रोष्यत् अस्वक्ष्यत अस्वनिष्यत् यु-१५.रj सुस्राव स्वञ्ज-१ म.साथj | सस्वजे,सस्वजे स्वन्-१५.मवार सस्वान કરવો. स्वप-२ ५.सू सुष्वाप स्वाद्-१ म.याणवू सस्वादे स्वृ-१५.मवार सस्वार કરવો स्वप्तास्मि स्वादिताहे स्वरितास्मि, स्वास्मि स्वप्स्यति स्वादिष्यते स्वरिष्यति अस्वप्स्यत् अस्वादिष्यत अस्वरिष्यत् तप१७२ सप्ततित म ममममममनोध संस्कृत धातु उपापली MINISH
SR No.032792
Book TitleSubodh Sanskrit Dhatu Rupavali Part 03
Original Sutra AuthorN/A
AuthorRajesh Jain
PublisherTattvatrai Prakashan
Publication Year2004
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy