SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ ક્રિયાતિપત્યર્થ ધાતુ,ગણ, પદ અને અર્થ. પરોક્ષ શ્વજીના સામાન્ય ભૂતકાળ ભવિષ્યકાળ ભવિષ્યકાળ योजयांचकार-चक्रे | योजयितास्मि-ताहे | योजयिष्यति-ते युज-१० 6. योrg अयोजयिष्यत्-त युध्-४ म. युद्ध रj | युयुधे योद्धाहे रक्ष्-१ 5. रक्ष ररक्ष रक्षितास्मि रच्-१०6. रय रचयांचकार-चक्रे | रचयितास्मि-ताहे योत्स्यते रक्षिष्यति रचयिष्यति-ते अयोत्स्यत अरक्षिष्यत् अरचयिष्यत्-त रञ्ज-१,४6.२ थवो | ररञ्ज,ररजे रक्तास्मि,रङ्क्ताहे रक्ष्यति-ते अरक्ष्यत्-त रट्-१५. २८ए। रघु रराट रटितास्मि रटिष्यति अरटिष्यत् |रध-४ 5. यवी ररन्ध रधितास्मि,रद्धास्मि रधिष्यति,रत्स्यति रभ-१ म. श रj रम्-१ म. रमवू रा-१ 5. माप REE रब्धाहे रन्ताहे रातास्मि रप्स्यते रंस्यते रास्यति अरधिष्यत् अरत्स्यत् अरप्स्यत अरंस्यत अरास्यत् 3 Yोध संत धातु पापली MIDI-35
SR No.032792
Book TitleSubodh Sanskrit Dhatu Rupavali Part 03
Original Sutra AuthorN/A
AuthorRajesh Jain
PublisherTattvatrai Prakashan
Publication Year2004
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy