________________ કૂદતા અધતન ભૂતકાળ | આશીવદાર્થ | ઈચ્છાદર્શક પરોક્ષ કર્તરિ | કર્મણિ ભૂતકૃદંતા अमासीत्, अमायि | मीयात्, | मित्सति-ते मिमीवस्, अमास्त मासीष्ट मिम्यान अमीलीत् अमीलि मील्यात् मिमीलिषति मिमील्वस् अमुचत्, अमोचि मुच्यात्,मुक्षीष्ट | मुमुक्षति-ते, मुमुच्चस्, अमुक्त मोक्षते मुमुच्चान अभोदिष्ट अमोदि मोदिषीष्ट मुमुदिषते, मुमुदान मुमोदिषते अमूर्चीत् अमूछि मूळ्यात् मुमूच्छिषति | मुमूर्छवस् ભવિષ્ય પ્રેરક વર્તમાન કૃદંત मास्यत्, मापयति-ते मास्यमान मीलिष्यत् भीलयति-ते मोक्ष्यत्, मोचयति-ते मोक्ष्यमाण मोदिष्यमाण मोदयति-ते मुच्छिष्यत् मर्छयति-ते मुमुष्वस मोषिष्यत् मोषयति-ते मुमुह्वस् मोहिष्यत्, मोक्ष्यत् मोहयति-ते, (परिमोहयते) अमोषीत अमोषि मष्यात् मुमुषिषति. मुमोषिषति अमुहत् | अमोहि | मुह्यात् मुमुहिषति मुमोहिषति, मुमुक्षति अमृत अमारि मृषीष्ट मुमूर्षति अममृगत अमृगि मृगयिषीष्ट मिमृगयिषते Foli संस्कृत धातु उपापली ला1- 3 BhanamaARA ममृवस् | मरिष्यत् मारयति-ते मृगयाञ्चक्राण - मृगयिष्यमाण मृगयति-ते 5 539