________________ ઈચ્છાદર્શક અધતન ભૂતકાળ | કર્તરિ | કર્મણિ, अभ्राशिष्ट अभ्राशि | भ्राशिषीष्ट ભવિષ્ય પ્રેરક વર્તમાન કૃદંત भ्राशिष्यमाण प्राशयति-ते કૃદંત बिभ्राशिषते પરોક્ષ ભૂતકૃદંતા बभ्राशान, भ्रेशान बलशान, भेलेशान | मेदिवस अभ्लाशिष्ट | अभ्लाशि | भ्लाशिषीष्ट | बिभ्लाशिषते भ्लाशिष्यमाण भलाशयति-ते मिमदिषति मदिष्यत् अमदीत्, अमादीत् अमंस्त अमत, अमनिष्ट अममन्त्रत अमदि, मद्यात् अमादि अमानि मंसीष्ट अमानि | मनिषीष्ट मदयति-ते, मादयति-ते मानयति-ते मानयति-ते मेनान मिमंसते मिमनिषिते मंस्यमान मनिष्यमाण मेनान अमन्त्रि मन्त्रयिषीष्ट मिमन्त्रयिषते मन्त्रयाञ्चक्राण मन्त्रयिष्यमाण मन्त्रयति-ते मेयात् अमन्थीत् अमन्थि मन्थ्यात् मिमन्थिषति ममथ्वस् मन्थिष्यत् मन्थयति-ते अमाझीत् | अमज्जि मज्ज्यात् मिमङ्क्षति ममज्ज्वस् मक्ष्यत् मज्जयति-ते अमासीत् अमायि मित्सति ममिवस् मास्यत् मापयति-ते अमास्त अमायि मासीष्ट मित्सते ममान मास्यत मापयति-ते अममार्गत्-त अमार्गि मार्यात्, मिमार्गयिषति-ते |मार्गयाञ्चकृवस्-मार्गयिष्यत्- | मार्गयति-ते मार्गयिषीष्ट ञ्चक्राण Shalu sign air Fireci RI- फ फ फा ष्यमाण