SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ પરોક્ષ ભૂતકૃદંત बभूवस्,बभ्राण અધતન ભૂતકાળ] આશીર્વાદાથ] કર્તરિ | કર્મણિ अभार्षीत्, अभारि बुभूर्षति-ते, अभृत बिभरिषति-ते अभार्षीत्, अभारि म्रियात् बुभूपति-ते अभृत भृषीष्ट ભવિષ્ય પ્રેરક વર્તમાન કૃદંત भरिष्यत्, भारयति-ते त भारयति-ते बभूवस्,बभ्राण, भरिष्यत्, बिभराञ्चकृवस्- भरिष्यमाण ञ्चक्राण बभ्रंवस्,प्रेमिवस् भ्रमिष्यत् बिभ्रमिषति प्रमयति, भ्रामयति भ्रंशयति-ते विभ्रंशिषते बभ्रशान भ्रंशिष्यमाण अभ्रमीत्, अभ्रमि भ्रम्यात् अभ्रमत् अभ्रंशत्, अभ्रंशि | भ्रंशिषीष्ट अभ्रंशिष्ट अभ्रशत् अभ्रंशि भ्रश्यात् अभ्राक्षीत्, अभ्रज्जि | भृज्यात्, अभाीत्, अभर्जि भ्रक्षीष्ट अभ्रष्ट,अभष्ट भीष्ट बिभ्रंशिषति बिभ्रक्षति-ते, बिभर्भति-ते, बिभ्रज्जिपति-ते, बिभर्जिषति-ते बिभ्राजिषते बभ्रश्वस् भ्रंशिष्यत् बभर्चस्,बभ्रज्ज्वस्, भक्ष्यत्, बभर्जान,बभ्रज्जान भ्रक्ष्यमाण, भीत् भ्रंशयति-ते भ्रज्जयति-ते, भर्जयति-ते बभ्राजान,भेजान भयमाण, प्राजिष्यमाण भ्राजयति-ते GFortu dega uld surel one-TS99999999999
SR No.032792
Book TitleSubodh Sanskrit Dhatu Rupavali Part 03
Original Sutra AuthorN/A
AuthorRajesh Jain
PublisherTattvatrai Prakashan
Publication Year2004
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy