SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ ક્રિયાતિપત્યર્થ ધાતુ,ગણ, પદ અને અર્થ तप्-१,५२. तपy પરોક્ષ ભૂતકાળ तताप શ્વરસ્તન ભવિષ્યકાળ तप्तास्मि સામાન્ય ભવિષ્યકાળ तप्स्यति अतप्स्यत् तप-४ ,मा. तuj तपे तप्ताहे तप्स्यते अतप्स्यत तम-४,५२. मी थj तर्ज-१,५२.त तर्ज-१०,मा. सना | કરવી. ताय-१,मा. विस्तार तताम ततर्ज तर्जयाञ्चक्रे तमितास्मि तर्जितास्मि तर्जयिताहे तमिष्यति तर्जिष्यति तर्जयिष्यते अमिष्यत् अजिष्यत् अतर्जयिष्यत तताये तायिताहे तायिष्यते अतायिष्यत तुद-६,6. वेहना यवी तुतोद,तुतुद तात्तारिम,तोत्ताह तोत्स्यति-ते अतोत्स्यत-त तुल-१०,.तोस तोलयितास्मि-ताहे तोलायति-ते तोलयाञ्चकार, ञ्चक्रे तुतोष अतालयिप्यत-त अतोक्ष्यत तुष-४ ५.जुश थ तोष्टास्मि तोक्ष्यति जाजमऊ ऊऊऊYसुनोध संस्कृत धातु ३पापली HIDI-355
SR No.032792
Book TitleSubodh Sanskrit Dhatu Rupavali Part 03
Original Sutra AuthorN/A
AuthorRajesh Jain
PublisherTattvatrai Prakashan
Publication Year2004
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy