________________ सेट् कर्मणि ईक्ष्यामहे / ईक्ष्ये ईक्ष्यावहे ईक्ष्यसे ईक्ष्येथे ईक्ष्यते ईक्ष्येते ईक्ष्यध्वे ईक्ष्यन्ते कर्तरि धातु. 51 ईक्ष् - जो, व. ईक्षे ईक्षावहे ईक्षामहे ईक्षसे ईक्षेथे ईक्षध्वे ईक्षते ईक्षेते ईक्षन्ते ह्य. ऐक्षे ऐक्षावहि ऐक्षामहि ऐक्षथाः ऐक्षेथाम ऐक्षध्वम् ऐक्षत ऐक्षेताम् ऐक्षन्त वि. ईक्षेय ईक्षेवहि ईक्षेमहि ईक्षेथाः ईक्षेयाथाम् / ईक्षेध्वम् ईक्षेत ईक्षेयाताम् ईक्षेरन् ऐक्ष्ये ऐक्ष्यावहि ऐक्ष्यथाः ऐक्ष्येथाम ऐक्ष्यत ऐक्ष्येताम् ऐक्ष्यामहि ऐक्ष्यध्वम् ऐक्ष्यन्त ईक्ष्येय ईक्ष्येवहि ईक्ष्येथाः ईक्ष्येयाथाम् ईक्ष्येत ईक्ष्येयाताम् आ. ई? ईक्षावहै ईक्षामहै / ईक्ष्यै ईक्ष्यावहै ईक्षस्व ईक्षेथाम् ईक्षध्वम् ईक्ष्यस्व ईक्ष्येथाम् ईक्षताम् ईक्षेताम् ईक्षन्ताम् ईक्ष्यताम् ईक्ष्येताम् श्व ईक्षिताहे ईक्षितास्वहे ईक्षितास्महे ईक्षिताहे ईक्षितास्वहे ईक्षितासे ईक्षितासाथे ईक्षिताध्वे ईक्षितासे ईक्षितासाथे ईक्षिता ईक्षितारौ ईक्षितारः ईक्षिता ईक्षितारौ ईक्ष्येमहि ईक्ष्यध्वम् ईक्ष्येरन् ईक्ष्यामहै ईक्ष्यध्वम् ईक्ष्यन्ताम् ईक्षितास्महे ईक्षिताध्वे ईक्षितारः भवि ईक्षिष्ये ईक्षिष्यावहे ईक्षिष्यसे ईक्षिष्येथे ईक्षिष्यते ईक्षिष्येते ईक्षिष्यामहे / ईक्षिष्ये ईक्षिष्यावहे ईक्षिष्यध्वे / ईक्षिष्यसे ईक्षिष्येथे ईक्षिष्यन्ते ईक्षिष्यते ईक्षिष्येते ईक्षिष्यामहे ईक्षिष्यध्वे ईक्षिष्यन्ते क्रि ऐक्षिष्ये ऐक्षिष्यावहि ऐक्षिष्यामहि ऐक्षिष्ये ऐक्षिष्यावहि ऐक्षिष्यथाः ऐक्षिष्येथाम् ऐक्षिष्यध्वम् / ऐक्षिष्यथाः ऐक्षिष्येथाम् ऐक्षिष्यत ऐक्षिष्येताम् ऐक्षिष्यन्त ऐक्षिष्यत ऐक्षिष्येताम् ऐक्षिष्यामहि ऐक्षिष्यध्वम् ऐक्षिष्यन्त परो ईक्षाञ्चक्रे ईक्षाञ्चक्राते ईक्षाञ्चक्रिरे ईक्षाञ्चक्रे ईक्षाञ्चक्राते ईक्षाञ्चक्रिरे 1 ईक्षाम्बभूवे ईक्षाम्बभूवाते ईक्षाम्बभूविरे ईक्षाम्बभूवे ईक्षाम्बभूवाते ईक्षाम्बभूविरे 2 ईक्षामास ईक्षामासिंते ईक्षामासिरे ईक्षामाहे ईक्षामासाते ईक्षामासिरे 3 अद्य ऐक्षिषि ऐक्षिष्वहि ऐक्षिष्महि ऐक्षिषि ऐक्षिष्वहि ऐक्षिष्महि ऐक्षिष्ठाः ऐक्षिषाथाम् / ऐक्षिध्वम् ऐक्षिष्ठाः ऐक्षिषाथाम् ऐक्षिध्वम् ऐक्षिष्ट ऐक्षिषाताम् ऐक्षिषत ऐक्षि ऐक्षिषाताम् ऐक्षिषत ऐक्षिषीष्ठाः ऐक्षिषीयास्थाम् ऐक्षिषीध्वम् ऐक्षिषीष्ठाः ऐक्षिषीयास्थाम् ऐक्षिषीध्वम् ऐक्षिषीष्ट ऐक्षिषीयास्ताम् ऐक्षिषीरन् ऐक्षिषीष्ट ऐक्षिषीयास्ताम् ऐक्षिषीरन्