________________ कर्मणि धातु. 46 व. राजामि राजसि राजति कर्तरि राज् - शोभq राजावः राजामः राजथ: राजथ राजतः राजन्ति राज्ये राज्यसे राज्यते राज्यावहे राज्येथे राज्येते राज्यामहे राज्यध्वे राज्यन्ते अराजम् अराजः अराजत् अराजाव अराजतम अराजताम् अराजाम अराजत अराजन् अराज्ये अराज्यथाः अराज्यत अराज्यावहि अराज्येथाम् अराज्येताम् अराज्यामहि अराज्यध्वम् अराज्यन्त वि. राजेयम् राजे: राजेव राजेतम् राजेताम् राजेम राजेत राज्येय राज्येथाः राज्येत राज्येवहि राज्येमहि राज्येयाथाम् राज्येध्वम् राज्येयाताम् राज्येरन् राजेत् राजेयुः राज्यात आ. राजानि राज राजतु राजाव राजतम् राजाम राजत राजन्तु राज्यै राज्यस्व राज्यताम् राज्येथाम् राज्येताम् राज्यामहै राज्यध्वम् राज्यन्ताम् राजताम् श्व राजितास्मि राजितास्वः / राजितास्मः राजितासि राजितास्थः राजितास्थ राजिता राजितारौ राजितारः राजिताहे राजितासे राजिता राजितास्वहे। राजितास्महे राजितासाथे / राजिताध्वे राजितारौ राजितारः भवि राजिष्यामि राजिष्यावः / राजिष्यामः राजिष्यसि राजिष्यथः / राजिष्यथ राजिष्यति राजिष्यतः राजिष्यन्ति राजिष्ये राजिष्यसे राजिष्यते राजिष्यावहे राजिष्येथे राजिष्येते राजिष्यामहे राजिष्यध्वे राजिष्यन्ते क्रि अराजिष्यम् अराजिष्याव अराजिष्याम अराजिष्ये अराजिष्यावहि अराजिष्यामहि अराजिष्यः अराजिष्यतम् अराजिष्यत अराजिष्यथाः अराजिष्येथाम् अराजिष्यध्वम् अराजिष्यत् अराजिष्यताम् अराजिष्यन् / अराजिष्यत अराजिष्येताम् अराजिष्यन्त परो रराज रराज रेजतु: रराजतुः रेजुः 1 रराजुः 2 रेजे रराजे रेजाते रराजाते रेजिरे 1 रराजिरे 2 अद्य अराजिषम् अराजी: अराजीत् अराजजिष्ठ अराजिष्म अराजिष्टम् अराजिष्ट अराजिष्टाम् अराजिषुः अराजिषि अराजिष्वहि अराजिष्महि अराजिष्ठाः अराजिषाथाम् अराजिध्वम् अराजिषाताम् अराजिषत आशीः राज्यासम् राज्याः राज्यात् राज्यास्व राज्यास्म राज्यास्तम् राज्यास्त राज्यास्ताम् राज्यासुः राजिषीय राजिषीवहि राजिषीमहि राजिषीष्ठाः राजिषीयास्थाम् राजिषीध्वम् राजिषीष्ट राजिषीयास्ताम् राजिषीरन् | 69