________________ अनिट् कर्मणि धातु. 26 व. क्षयामि क्षयसि क्षयति कर्तरि क्षि - क्षय पामवो क्षयावः क्षयामः क्षीये क्षीयावहे .क्षयथः क्षयथक्षीयसे क्षीयेथे क्षयतः क्षयन्ति क्षीयते क्षीयेते क्षीयामहे क्षीयध्वे क्षीयन्ते अक्षयम् अक्षयः अक्षयत् अक्षयाव अक्षयाम अक्षयतम् __ अक्षयत अक्षयताम् __ अक्षयन् अक्षीये अक्षीयावहि अक्षीयथाः अक्षीयेथाम् अक्षीयत अक्षीयेताम् / अक्षीयामहि अक्षीयध्वम् अक्षीयन्त क्षयेयम् क्षयः क्षयेत् क्षयेव क्षयेतम् क्षयेताम् क्षयेम क्षयेत क्षयेत क्षयेयुः क्षीयेय क्षीयेवहि क्षीयेथाः क्षीयेयाथाम क्षीयेत क्षीयेयाताम् क्षीयेमहि क्षीयध्वम् क्षीयेरन् क्षीयामहै क्षीयध्वम् आ. क्षयाणि क्षय क्षयाव क्षयतम क्षयताम् क्षयतु क्षीयन्ताम् क्षयाम क्षीयै क्षीयावहै क्षयत क्षीयस्व क्षीयेथाम् क्षयन्तु क्षीयताम् क्षीयेताम् क्षेतास्मः क्षायिता क्षायितारौ क्षेतास्थ क्षेता क्षेतारौ क्षेतारः श्व क्षेतास्मि क्षेतासि क्षेता क्षेतास्वः क्षेतास्थः क्षेतारौ क्षायितारः 1 क्षेतारः 2 ! ! भवि क्षेष्यामि क्षेष्यसि क्षेष्यति क्षेष्यावः क्षेष्यथः क्षेष्यतः क्षेष्यामः क्षायिष्यते क्षायिष्येते क्षेष्यथ क्षेष्यते क्षेष्येते क्षेष्यन्ति क्षायिष्यन्ते 1 क्षेष्यन्ते 2 क्रि अक्षेष्यम् अक्षेष्यः अक्षेष्यत् अक्षेष्याव अक्षेष्याम अक्षायिष्यत अक्षायिष्येताम् अक्षायिष्यन्त 1 अक्षेष्यतम् अक्षेष्यत अक्षेष्यत अक्षेष्येताम् अक्षेष्यन्त 2 अक्षेष्यताम् अक्षेष्यन् परो चिक्षाय/चिक्षय चिक्षियिव चिक्षियिम चिक्षिये चिक्षियिवहे / चिक्षियिमहे चिक्षयिथ चिक्षियथुः चिक्षिय चिक्षियिषे चिक्षियाथे चिक्षियिध्वे चिक्षाय चिक्षियतुः चिक्षियुः चिक्षिये चिक्षियाते। चिक्षियिरे अद्य अक्षैषम् 2 अक्षैषीः अक्षैषीत् अक्षैष्व अक्षैष्टम् अक्षैष्टाम् अक्षैष्म अक्षैष्ट अक्षैषुः अक्षायि अक्षायि अक्षायिषाताम् अक्षेषाताम् अक्षायिषत 1 अक्षेषत 2 ! ! आशी क्षीयासम् क्षीयाः क्षीयात् क्षीयास्व क्षीयास्म क्षायिषीष्ट क्षायिषीयास्ताम् क्षायिषीरन् 1 क्षीयास्तम् क्षीयास्त क्षीषीष्ट क्षीषीयास्ताम् क्षीषीरन् 2 क्षीयास्ताम् क्षीयासुः