________________ / अनिट् आनट कर्मणि धातु. 27 व. सरामि सरसि सरति कर्तरि सृ - सरकवू सराव: सरामः सरथः सरथ सरतः सरन्ति निये नियसे म्रियते सियावहे स्रियेथे नियेते स्रियामहे नियध्वे नियन्ते ह्य. असरम् असरः असरत् असराव असरतम् असरताम् असराम असरत असरन् अम्रियामहि अम्रियध्वम् अनियन्त अम्रिये अम्रियावहि अनियथाः अनियेथाम् अस्रियत अम्रियेताम् स्रियेय स्रियेवहि स्रियेथाः नियेयाथाम् नियेत स्रियेयाताम् वि. सरेयम् सरेत् सरेव सरतम् सरेताम् सरेम सरेत सरेयुः सियेमहि स्रियेध्वम् सियेरन् आ. सराणि सर सराव सरतम् सरताम् सराम सरत सरन्तु स्रियै स्रियावहै स्रियस्व स्रियेथाम् म्रियताम् स्रियेताम् सियामहै स्रियध्वम् स्रियन्ताम् सरतु श्व सर्तास्मि सद्स्वः सस्मिः सासि सर्तास्थः सर्तास्थ सर्ला सत्रौ सत्रः सारिता सर्ता सारितारौ सर्तारौ सारितार: 1 सत्र: 2 भवि सरिष्यामि सरिष्याव: सरिष्यामः सरिष्यसि सरिष्यथः सरिष्यथ सारिष्यते सारिष्येते सारिष्यन्ते 1 सरिष्यति सरिष्यतः सरिष्यन्ति सरिष्यते सरिष्येते सरिष्यन्ते 2 क्रि असरिष्यम् असरिष्याव असरिष्याम असारिष्यत असारिष्येताम असारिष्यन्त असरिष्यः असरिष्यतम् असरिष्यत / असरिष्यत असरिष्येताम् असरिष्यन्त असरिष्यत् असरिष्यताम् असरिष्यन् परो ससार/ससर ससृव / सर्सथ सम्रथुः ससार सस्रतुः सहम सम्र समः ससे ससृषे सो ससृमहे ससृढ्वे मसतः सम्राथे सस्राते समिरे अद्य असार्षीत् 2 असरत् असाष्टाम् असाएः 1 असरताम् असरन् 2 असारि असारि असारिषाताम असारिषत 1 असृषाताम् असृषत 2 आशी स्रियासम् स्रियास्व स्रियास्म स्रियाः स्रियास्तम् स्रियास्त स्रियात् स्रियास्ताम् स्रियासुः सारिषीष्ट सारिषीयास्ताम् सारिषीरन् 1 सृषीष्ट सृषीयास्ताम् सृषीरन् 2 47