SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ कर्मणि कर्तरि / सेट् / धातु. 158 प्रथ् - प्रख्यात होवू व. प्रथे प्रथावहे प्रथामहे प्रथ्ये प्रथसे प्रथेथे प्रथध्वे प्रथ्यसे प्रथते प्रथेते प्रथन्ते प्रथ्यते प्रथ्यावहे प्रथ्येथे प्रथ्येते प्रथ्यामहे प्रथ्यध्वे प्रथ्यन्ते अप्रथे अप्रथावहि अप्रथथाः अप्रथेथाम् अप्रथत अप्रथेताम् अप्रथामहि अप्रथध्वम् अप्रथन्त अप्रथ्ये अप्रथ्यावहि अप्रथ्यथाः अप्रथ्येथाम् अप्रथ्यत अप्रथ्येताम् अप्रथ्यामहि अप्रथ्यध्वम् अप्रथ्यन्त प्रथ्येय प्रथ्येवहि प्रथ्येथाः प्रथ्येयाथाम् प्रथ्येत प्रथ्येयाताम् / प्रथ्येमहि प्रथ्येध्वम् प्रथ्येरन् प्रथ्यै प्रथ्यावहै प्रथ्यस्व प्रथ्यताम् प्रथ्येताम् प्रथ्यामहै प्रथ्यध्वम् प्रथ्यन्ताम् वि. प्रथेय प्रथेवहि प्रथेमहि प्रथेथाः प्रथेयाथाम् प्रथेध्वम् प्रथेत प्रथेयाताम् आ. प्रथै प्रथावहै प्रथामहै प्रथस्व प्रथेथाम् प्रथध्वम् प्रथताम् प्रथेताम् प्रथन्ताम् श्व. प्रथिताहे प्रथितास्वहे प्रथितास्महे प्रथितासे प्रथितासाथे प्रथिताध्वे प्रथिता प्रथितारौ प्रथितारः भवि. प्रथिष्ये प्रथिष्यावहे प्रथिष्यामहे प्रथिष्यसे प्रथिष्येथे प्रथिष्यध्वे प्रथिष्यते प्रथिष्येते प्रथिष्यन्ते प्रथिताहे प्रथितास्वहे प्रथितासे प्रथितासाथे प्रथिता प्रथितारौ प्रथितास्महे प्रथिताध्वे प्रथितारः प्रथिष्ये प्रथिष्यावहे प्रथिष्यसे प्रथिष्येथे प्रथिष्यते प्रथिष्येते प्रथिष्यामहे प्रथिष्यध्वे प्रथिष्यन्ते क्रि. अप्रथिष्ये अप्रथिष्यावहि अप्रथिष्यामहि अप्रथिष्यथाः अप्रथिष्याथाम् अप्रथिष्यध्वम् अप्रथिष्यत अप्रथिष्येताम् अप्रथिष्यन्त अप्रथिष्ये अप्रथिष्यावहि अप्रथिष्यामहि अप्रथिष्यथाः अप्रथिष्येथाम् / अप्रथिष्यध्वम् अप्रथिष्यत अप्रथिष्येताम् अप्रथिष्यन्त परो. पप्रथे पप्रथिवहे पप्रथिषे पप्रथाथे पप्रथे पप्रथाते पाथिमहे पप्रथिध्वे पप्रथिरे पप्रथे पप्रथिषे पप्रथे पप्रथिवहे पप्रथाथे पप्रथाते पप्रथमहे पप्रथिध्वे पप्रथिरे अद्य. अप्रथिषि अप्रथिष्वहि अप्रथिष्महि 1 अप्रथिष्ठाः अप्रथिषाथाम अप्रथिध्वम अप्रथिष्ट अप्रथिषाताम् अप्रथिषत अप्रथिषि अप्रथिष्वहि अप्रथिष्महि अप्रथिष्ठाः अप्रथिषाथाम् अप्रथिध्वम् अप्रथि अप्रथिषाताम् अप्रथिषत आशीः प्रथिषीय प्रथिषीवहि प्रथिषीमहि प्रथिषीय प्रथिषीवहि प्रथिषीमहि प्रथिषीष्ठाः प्रथिषीयास्थाम् प्रथिषीध्वम् प्रथिषीष्ठाः प्रथिषीयास्थाम् प्रथिषीध्वम् प्रथिषीष्ट प्रथिषीयास्ताम् प्रथिषीरन् प्रथिषीष्ट प्रथिषीयास्ताम् प्रथिषीरन् 178
SR No.032789
Book TitlePadma Vardhaman Sanskrit Dhatu Shabda Rupavali Part 02
Original Sutra AuthorN/A
AuthorRajpadmasagar, Kalyanpadmasagar
PublisherPadmasagarsuri Charitable Trust
Publication Year2008
Total Pages244
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy