________________ | सेट् | कर्मणि कर्तरि धातु. 135 मथ् - मथवु व. मथामि मथाव: मथसि मथथः मथति मथतः मथामः मथथ मथन्ति मथ्ये मथ्यसे मथ्यते मथ्यावहे मथ्येथे मथ्येते मथ्यामहे मथ्यध्वे मथ्यन्ते ध्य. अमथम् अमथः अमथत् अमथाव अमथतम अमथताम् अमथाम अमथत अमथन् अमथ्ये अमथ्यथाः अमथ्यत अमथ्यावहि अमथ्येथाम् अमथ्येताम् अमथ्यामहि अमथ्यध्वम् अमथ्यन्त मथेयम् मथेः मथेत् मथेव मथेतम् मथेताम् मथेम मथेत मथ्येय मथ्येथाः मथ्येत मथ्येवहि मथ्येयाथाम् मथ्येयाताम् मथ्येमहि मथ्येध्वम् मथ्येरन् मथेयुः आ. मथानि मथ मथतु मथाव मथतम् मथताम् मथाम मथत मथन्तु मथ्यै मथ्यस्व मथ्यताम् मथ्यावहै मथ्येथाम् मथ्येताम् मथ्यावहै मथ्यध्वम् मथ्यन्ताम् श्व. मथितास्मि मथितास्वः मथितास्मः मथितासि मथितास्थः मथितास्थ मथिता मथितारौ मथितारः मथिताहे मथितास्वहे मथितासे मथितासाथे मथिता मथितारौ मथितास्महे मथिताध्वे मथितारः भवि. मथिष्यामि मथिष्यावः मथिष्यामः मथिष्ये ___ मथिष्यसि मथिष्यथः मथिष्यथ / मथिष्यसे मथिष्यति मथिष्यतः मथिष्यन्ति मथिष्यते मथिष्यावहे मथिष्येथे मथिष्येते मथिष्यामहे मथिष्यध्वे मथिष्यन्ते क्रि. अमथिष्यम् अमथिष्याव अमथिष्याम अमथिष्ये अमथिष्यावहि अमथिष्यामहि अमथिष्यः अमथिष्यतम् अमथिष्यत अमथिष्यथाः अमथिष्येथाम अमथिष्यध्वम् __ अमथिष्यत् अमथिष्यताम् अमथिष्यन्त अमथिष्यत अमथिष्येताम् अमथिष्यन्त मेथिम परो. ममाथ/ममथ मेथिव मेथिथ मेथथुः ममाथ मेथतुः __ मेथ मेथे मेथिषे मेथे मेथिवहे मेथाथे मेथाते मेथिमहे मेथिध्ये/वे मेथिरे मेथुः अद्य. अमथिषम् अमथी: अमथीत् अमथिष्व अमथिष्म अमथिष्टम् अमथिष्ट अमथिष्टाम् अमथिषुः अमथिषि अमथिष्वहि अमथिष्महि अमथिष्ठाः अमथिषाथाम् अमथिध्वम् अमथिष्ट अमथिषाताम् अमथिषत आशी मथ्यासम् मथ्याः मथ्यात् मथ्यास्व मथ्यास्म मथिषीय मथिषीमहि मथिषीमहि मथ्यास्तम मथ्यास्त मथिषीष्ठाः मथिषीयास्थाम् मथिषीध्वम् मथ्यास्ताम् मथ्यासुः मथिषीष्ट मथिषीयास्ताम् मथिषीरन् 1551