________________ सेट् / कर्मणि कर्तरि / धातु. 127 भिक्ष् - मागवू व. भिक्षे भिक्षावहे भिक्षामहे भिक्षसे भिक्षेथे भिक्षध्वे भिक्षते भिक्षेते भिक्षन्ते भिक्ष्ये भिक्ष्यसे भिक्ष्यते भिक्ष्यावहे भिक्ष्येथे मिक्ष्येते भिक्ष्यामहे मिक्ष्यध्वे भिक्ष्यन्ते हृ. अभिक्षे अभिक्षथा: अभिक्षत् अभिक्षावहि अभिक्षामहि अभिक्षेथाम् / अभिक्षध्वम् अभिक्षेताम् / अभिक्षन्त / अभिक्ष्ये अभिक्ष्यथाः अभिक्ष्यत अभिक्ष्यावहि अभिक्ष्येथाम् अभिक्ष्येताम् अभिक्ष्यामहि अभिक्ष्यध्वम् अभिक्ष्यन्त वि. भिक्षय मिक्षेवहि भिक्षेमहि भिक्षेथाः भिक्षेयाथाम् / भिक्षध्वम् भिक्षेत भिक्षेयाताम् / भिक्ष्येय भिक्ष्येथाः भिक्ष्येत मिक्ष्येवहि भिक्ष्येयाथाम् भिक्ष्येयाताम् भिक्ष्येमहि भिक्ष्यध्वम् भिक्षेरन् मिक्ष्येरन् आ. भि: भिक्षावहै भिक्षस्व भिक्षेथाम् भिक्षताम् मिक्षेताम् भिक्षामहै भिक्षध्वम् भिक्षन्ताम् भिक्ष्यै भिक्ष्यस्व मिक्ष्यताम् भिक्ष्यावहै भिक्ष्येथाम् भिक्ष्येताम् भिक्ष्यामहै भिक्ष्यध्वम् भिक्ष्यन्ताम् श्व. मिक्षिताहे मिक्षितास्वहे मिक्षितासे मिक्षितासाथे मिक्षिता मिक्षितारौ भिक्षितास्महे भिक्षिताध्वे मिक्षितारः भिक्षिताहे मिक्षितास्वहे भिक्षितासे मिक्षितासाथे भिक्षिता भिक्षितारौ भिक्षितास्महे भिक्षिताध्वे भिक्षितारः JI 111 | BIL TIL III III III III भवि. भिक्षिष्ये मिक्षिष्यावहे मिक्षिष्यसे मिक्षिष्येथे भिक्षिष्यते मिक्षिष्येते मिक्षिष्यामहे मिक्षिष्यध्वे भिक्षिष्यन्ते भिक्षिष्ये भिक्षिष्यावहे मिक्षिष्यसे भिक्षिष्येथे मिक्षिष्यते मिक्षिष्येते मिक्षिष्यामहे मिक्षिष्यध्वे मिक्षिष्यन्ते क्रि. अभिक्षिष्ये अभिक्षिष्यावहि अभिक्षिष्यामहि अभिक्षिष्ये अभिक्षिष्यावहि अभिक्षिष्यामहि अभिक्षिष्यथाः अभिक्षिष्येथाम् अभिक्षिष्यध्वम् अभिक्षिष्यथाः अभिक्षिष्येथाम् अभिक्षिष्यध्वम् अभिक्षिष्यत अभिक्षिष्येताम् अभिक्षिष्यन्त अभिक्षिष्यत अभिक्षिष्येताम् अभिक्षिष्यन्त परो. बिभिक्षे बिभिक्षिवहे बिभिक्षिमहे बिभिक्षे बिभिक्षिवहे बिमिक्षिमहे बिभिक्षिषे बिभिक्षाथे बिभिक्षिध्वे बिभिक्षिषे बिभिक्षाथे बिभिक्षिध्वे बिमिक्षे बिभिक्षाते बिभिक्षिरे बिभिक्षे बिमिक्षाते बिमिक्षिरे अद्य. अभिक्षिषि अमिक्षिष्वहि अभिक्षिष्महि / अभिक्षिषि अभिक्षिष्वहि अभिक्षिष्महि 1 अभिक्षिष्ठाः अमिक्षिषाथाम् अभिक्षिध्वम् अभिक्षिष्ठाः अभिक्षिषाथाम् अभिक्षिध्वम् अभिक्षिष्ट अभिक्षिषाताम् अभिक्षिषत अभिक्षि अभिक्षिषाताम् अभिक्षिषत आशी.भिक्षिषीय मिक्षिषीवहि मिक्षिषीमहि भिक्षिषीय मिक्षिषीवहि मिक्षिषीमहि भिक्षिषीष्ठाः मिक्षिषीयास्थाम् मिक्षिषीध्वम् भिक्षिषीष्ठाः मिक्षिषीयास्थाम् भिक्षिषीध्वम् भिक्षिषीष्ट मिक्षिषीयास्ताम मिक्षिषीरन मिक्षिषीष्ट मिक्षिषीयास्ताम मिक्षिषीरन 11471