SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ कर्मणि धातु. 115 व. धूपायामि धूपायसि धूपायति कर्तरि / सेट् / धूप - संतापवू धूपायावः धूपायामः धोपायये धूपायथः धूपायथ धोपाययसे धूपायतः धूपायन्ति धोपाययते धोपाययावहे धोपाययेथे धोपाययेते धोपाययामहे धोपाययध्वे धोपाययन्ते ह्य. अधूपायम् अधूपायः अधूपायत् अधूपायाव अधूपायतम् अधूपायताम् अधूपायाम अधूपायत अधूपायन् अधूपाय्ये अधूपाय्यावहि अधूपाय्यामहि अधूपाय्यथाः अधूपाय्येथाम् अधूपाय्यध्वम् अधूपाय्यत अधूपाय्येताम् अधूपाय्यन्त वि. धूपायेयम् धूपाये: धूपायेत् धूपायेव धूपायेतम् धूपायेताम् धूपायेम धूपायेत धूपायेयुः धूपाय्येय धूपाय्येवहि धूपाय्येमहि धूपाय्येथाः धूपाय्येयाथाम् धूपाय्यध्वम् धूपाय्येत धूपाय्येयाताम् धूपाय्येरन् धूपाय्यावहै धूपाय्यामहै धूपाय्येथाम् धूपाय्यध्वम् धूपाय्यताम् धूपाय्येताम् धूपाय्यन्ताम् आ. धूपायानि धूपाय धूपायतु धूपायाव धूपायतम् धूपायताम् धूपायाम धूपायत धूपायन्तु पाय श्व. धूपायिता धूपायितास्वः धूपायितास्मः धूपायिताहे धूपायितास्वहे धूपायितास्महे धुपायितासि धूपायितास्थः धूपायितास्थ धपायितासे धुपायितासाथे धपायिताध्वे धूपायिता धूपायितारौ धूपायितारः धूपायिता धूपायितारौ धूपायितारः 111 111 111 112 111 112 111 112 111 dit . भवि. धूपायिष्यामि धूपायिष्यावः धूपायिष्यसि धूपायिष्यथः धूपायिष्यति धूपायिष्यतः धूपायिष्यामः धूपायिष्ये धूपायिष्यावहे धूपायिष्यामहे धूपायिष्यथ धूपायिष्यसे धूपायिष्येथे धूपायिष्यध्वे धूपायिष्यन्ति धूपायिष्यते धूपायिष्येते धूपायिष्यन्ते क्रि. अधूपायिष्यम् अधूपायिष्याव अधूपायिष्याम अधूपायिष्ये अधूपायिष्यावहि अधूपायिष्यामहि ___ अधूपायिष्यः अधूपायिष्यतम् अधूपायिष्यत अधूपायिष्यथाः अधूपायिष्येथाम् अधूपायिष्यध्वम् अधूपायिष्यत् अधूपायिष्यताम् अधूपायिष्यन् अधूपायिष्यत अधूपायिष्येताम् अधूपायिष्यन्त n परो. धूपायाञ्चकार धूपायाञ्चक्रतुः धूपायाञ्चक्रः1/ धूपायाञ्चक्रे धूपायाञ्चक्राते धूपायाञ्चक्रिरे1 धूपायाम्बभूव धूपायाम्बभूवतुः धूपायाम्बभूवुः2 धूपायाम्बमूवे धूपायाम्बभूवाते धूपायाम्बभूविरे 2 1 धूपायामास धूपायामासतुः धूपायामासुः3 धूपायामासे धूपायामासाते धूपायामासिरे3 अद्य. अधूपायिषम् अधूपायिष्ठ अधूपायिष्म अधूपायिषि अधूपायिष्वहि अधूपायिष्महि 2 अधूपायीत अधूपायिष्टम अधूपायिषुः अधूपायिष्ठा अधूपायिषाथाम् अधूपायिषत अधूपायीत् अधूपायिष्टाम् अधूपायिषुः / अधूपायि अधूपायिषाताम् अधूपायिषत N LIL BIL BIL आशी:धूपाय्यासम् धूपाय्यास्व धूपाय्यास्म धूपायिषीय धूपायिषीवहि धूपायिषीमहि धूपाय्याः धूपाय्यास्तम् धूपाय्यास्त धूपायिषीष्ठाः धूपायिषीयास्थाम् धूपायिषीध्वम् धूपाय्यात् धूपाय्यास्ताम् धूपाय्यासुः धूपायिषीष्ट धूपायिषीयास्ताम् धूपायिषीरन् 1351 i
SR No.032789
Book TitlePadma Vardhaman Sanskrit Dhatu Shabda Rupavali Part 02
Original Sutra AuthorN/A
AuthorRajpadmasagar, Kalyanpadmasagar
PublisherPadmasagarsuri Charitable Trust
Publication Year2008
Total Pages244
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy