________________ कर्मणि धातु. 67 व. लषामि लषसि लषति कर्तरि लष् - अभिलाष करवो लषावः लषामः लषथः लषथ लषतः लषन्ति लष्ये लष्यसे लष्यते लष्यावहे लष्येथे लष्येते लष्यामहे लष्यध्वे लष्यन्ते ध्य. अलषम् अलष: अलषत् अलषाव अलषतम् अलषताम् अलषाम अलषत अलषन् अलष्ये अलष्यावहि / __ अलष्यामहि अलष्यथाः अलष्येथाम् अलष्यध्वम् अलष्यत अलष्येताम् अलष्यन्त वि. लषेयम् लषेः लषेव लषेतम् लषेताम् लषेम लषेत लषेयुः लष्येय लष्येथाः लष्येत लष्येवहि लष्येमहि लष्येयाथाम् लष्येध्वम् लष्येयाताम् लष्येरन् लषेत् आ. लषाणि लषाव लषतम् लषताम् लष लषाम लषत लषन्तु लष्यै लष्यस्व लष्यताम् लष्यावहै लष्येथाम् लष्यामहै लष्यध्वम् लष्यन्ताम लषतु श्व. लषितास्मि लषितासि लषिता लषितास्वः लषितास्मः लषिताहे लषितास्वहे लषितास्महे लषितास्थः लषितास्थ लषितासे लषितासाथे लषिताध्वे लषितारौ लषितारः लषिता लषितारौ लषितारः भवि. लषिष्यामि लषिष्यसि लषिष्यति लषिष्याव: लषिष्यथ: लषिष्यतः लषिष्यामः लषिष्ये लषिष्यावहे लषिष्यथ लषिष्यसे लषिष्येथे लषिष्यन्ति लषिष्यते लषिष्येते लषिष्यामहे लषिष्यध्वे लषिष्यन्ते क्रि. अलषिष्यम् अलषिष्याव अलषिष्याम अलषिष्ये अलषिष्यावहि अलषिष्यामहि अलषिष्यः अलषिष्यतम् अलषिष्यत अलषिष्यथाः अलषिष्येथाम् अलषिष्यध्वम् अलषिष्यत् अलषिष्यताम् अलषिष्यन्त अलषिष्यत अलषिष्येताम् अलषिष्यन्त परो. ललाष/ललष लेषिव लेषिथ लेषथुः ललाष लेषतुः लेषिम लेष लेषुः लेषे लेषिषे लेषे लेषिवहे लेषाथे लेषाते लेषिमहे लेषिध्वे लेषिरे अद्य. अलाषीत् 1 अलषीत् अलाषीष्टाम् अलाषीषुः 1 अलषिषि / अलषिष्वहि अलषिष्महि अलषीष्टाम् अलषीषुः 2 अलषिष्ठाः अलषिषाथाम् अलषिध्वम् अलाषीष्ट अलषिषाताम् अलषिषत लष्यास्व लष्यास्म लषिषीय लषिषीवहि लषिषीमहि लष्यास्तम् लष्यास्त लषिषीष्ठाः लषिषीयास्थाम लषिषीध्वम् लष्यास्ताम् लष्यासुः लषिषीष्ट लषिषीयास्ताम् लषिषीरन् आशीःलष्यासम् लष्याः लष्यात 117