________________ कर्तरि / अनिट् | कर्मणि धातु. 65 म्लै - करमावर्बु व. म्लायामि म्लायावः म्लायामः म्लाये म्लायावहे म्लायसि म्लायथ: म्लायथ म्लायसे म्लायेथे म्लायति म्लायतः म्लायन्ति म्लायते म्लायेते म्लायामहे म्लायध्वे म्लायन्ते ध्य. अम्लायम अम्लायाव अम्लायत अम्लायतम् अम्लायत् अम्लायताम् अम्लायाम अम्लायत अम्लायन् अम्लाये अम्लायावहि अम्लायामहि अम्लायथाः अम्लायेथाम् अम्लायध्वम् अम्लायत अम्लायेताम् अम्लायन्त वि. म्लायेयम् म्लायेव म्लायम म्लाये: म्लायतम् म्लायेत म्लायेत् म्लायेताम् / म्लायेयुः म्लायेय म्लायेवहि म्लायेमहि म्लायेथाः म्लायेयाथाम् म्लायेध्वम् म्लायेत म्लायेयाताम् म्लायेरन् आ. म्लायानि म्लायाव म्लाय म्लायतम म्लायतु म्लायताम् म्लायाम म्लायत म्लायै म्लायावहै म्लायामहै म्लायस्व म्लायेथाम् / म्लायध्वम् म्लायताम् म्लायेताम् म्लायन्ताम् म्लायन्तु श्व म्लातास्मि म्लातास्वः म्लातासि म्लातास्थः म्लाता म्लातारौ म्लातास्मः म्लातास्थ म्लातारः म्लाता म्लातारौ म्लातार: 1 म्लायिता म्लायितारौ म्लायितार: 2 भवि म्लास्यामि म्लास्यावः म्लास्यथ: म्लास्यति म्लास्यतः म्लास्यामः म्लास्यते म्लास्येते म्लास्यन्ते 1 म्लास्यथ / म्लायिष्यते म्लायिष्येते म्लायिष्यन्ते 2 म्लास्यन्ति क्रि. अम्लास्यम् अम्लास्याव अम्लास्याम अम्लास्यत अम्लास्येताम् अम्लास्यन्त अम्लास्यः अम्लास्यतम् अम्लास्यत अम्लायिष्यत अम्लायिष्येताम् अम्लायिष्यन्त अम्लास्यत् अम्लास्यताम् अम्लास्यन्त परो. मम्लौ मम्लिव मम्लिम मम्लाथ/मम्लिथ मम्लथुः मम्ल मम्लौ मम्लतुः मम्लुः मम्ले मम्लिवहे मम्लिषे मम्लाथे मम्ले मम्लाते 11 11 11 11 मम्लिमहे मम्लिध्वे मम्लिरे अद्य. अम्लासिषम अम्लासिष्व अम्लासिष्म अम्लायि अम्लासाताम् अम्लासत 1 4 अम्लासीः अम्लासिष्टम् अम्लासिष्ट अम्लायि अम्लायिषाताम् अम्लायिषत 2 अम्लासीत् अम्लासिष्टाम् अम्लासिषुः आशी:म्लायासम् म्लायास्व म्लायास्म म्लासीष्ट म्लासीयास्ताम् म्लासीरन 1 म्लायाः म्लायास्तम् म्लायास्त म्लायिषीष्ट म्लायिषीयास्ताम् म्लायिषीरन् 2 म्लायात् म्लायास्ताम् म्लायासुः 1151