________________ / सेट् कर्मणि धातु. 60 व. बोधामि बोधसि बोधति कर्तरि बुध - जाणवू बोधामः बोधथः / बोधथ बोधतः बोधन्ति बुध्यावहे बुध्यामहे बुध्ये बुध्यसे बुध्यते बुध्येथे बुध्यध्वे बुध्येते बुध्यन्ते ध्य. अबोधम् अबोधः अबोधत् अबोधाव अबोधतम् अबोधताम् अबोधाम अबोधत अबोधन् अबुध्ये अबुध्यावहि अबुध्यथाः अबुध्येथाम् / अबुध्यत अबुध्येताम् अबुध्यामहि अबुध्यध्वम् अबुध्यन्त बोधेयम् बोधेः बोधेम बुध्येय बोधेत् बोधेताम् बोधतम् बोधत बोधेव बुध्येवहि बुध्येमहि बोधेतम् बोधेत बुध्येथाः बुध्येयाथाम् बुध्यध्वम् बोधेयुः बुध्येत बुध्येयाताम् बुध्येरन् आ. बोधानि बोधाव बोधाम बुध्यै बुध्यावहै बुध्यामहै बोध बुध्यस्व बुध्येथाम् बुध्यध्वम् बोधतु बोधताम बोधन्तु बुध्यताम बुध्येताम बुध्यन्ताम् श्व बोधितास्मि बोधितास्वः बोधितास्मः बोधिताहे बोधितास्वहे बोधितास्महे बोधितासि बोधितास्थः बोधितास्थ बोधितासे बोधितासाथे बोधिताध्वे बोधिता बोधितारौ बोधितारःबोधिता बोधितारौ बोधितारः भवि. बोधिष्यामि बोधिष्यावः बोधिष्यामः बोधिष्ये बोधिष्यावहे बोधिष्यामहे बोधिष्यसि बोधिष्यथः बोधिष्पथ बोधिष्यसे बोधिष्येथे बोधिष्यध्वे बोधिष्यति बोधिष्यतः बोधिष्यन्ति / बोधिष्यते बोधिष्येते बोधिष्यन्ते बुबुधाथे बुबुधिषे बुबुधे क्रि. अबोधिष्यम् अबोधिष्याव अबोधिष्याम अबोधिष्ये अबोधिष्यावहि अबोधिष्यामहि अबोधिष्यः अबोधिष्यतम् अबोधिष्यत अबोधिष्यथाः अबोधिष्येथाम् अबोधिष्यध्वम् अबोधिष्यत् अबोधिष्यताम् अबोधिष्यन्त अबोधिष्यत अबोधिष्येताम् अबोधिष्यन्त परो. बुबोध बुबुधिव बुबुधिमबुबुधे बुबुधिवहे बुबुधिमहे बुबोधिथ बुबुधथुः बुबुध बुबुधिध्वे बुबोध बुबुधतुः बुबुधुः बुबुधाते बुबुधिरे अद्य. अबोधिषम् अबोधिष्व / अबोधिष्म अबोधिषि अबोधिष्वहि अबोधिष्महि 1 अबोधी: अबोधिष्टम अबोधिष्ट अबोधिष्ठाः अबोधिषाथाम् अबोधिध्वम् अबोधीत् अबोधिष्टाम् अबोधिषुः अबोधि अबोधिषाताम् अबोधिषत आशीः बुध्यासम् बुध्यास्व बुध्यास्मबोधिषीय बोधिषीवहि बोधिषीमहि बुध्याः बुध्यास्तम् बुध्यास्त बोधिषीष्ठाः बोधिषीयास्थाम बोधिषीध्वम् बुध्यात् बुध्यास्ताम् बुध्यासुः बोधिषीष्ट बोधिषीयास्ताम् बोधिषीरन् 110]