________________ कर्मणि कर्तरि धातु. 78 अर्ज - मेळवq व. अर्जामि अर्जावः अर्जामः अर्जसि अर्जथः अर्जथ अर्जति अर्जतः अर्जन्ति अर्ये अावहे अय॑से अयेथे अय॑ते अयेते अर्ध्यामहे अय॑ध्वे अय॑न्ते ध्य. आर्जम् आर्जः आर्जत् आर्जाव आर्जतम् आर्जताम् आर्जाम आर्जत आर्जन् आया॑महि आर्व्यथाः आयेथाम् आर्यध्वम् आयंत आर्येताम् आय॑न्त वि. अर्जेयम् अर्जेव अर्जेतम् अर्जेताम् अर्जेम अर्जेत अर्जेः अर्येय अग्रैवहि अयॆमहि अयेथाः अघैयाथाम् अर्यध्वम् अयंत अर्येयाताम् अप॑रन् अर्जेत् अर्जेयुः आ. अर्जानि अर्ज अर्जतु अर्जाव अर्जतम् अर्जताम् अर्जाम अर्जत अर्जन्तु अज्य अावहै अर्ध्यामहै अय॑स्व अयेथाम् अय॑ध्वम् अय॑ताम् अर्येताम् अय॑न्ताम् श्व अर्जितास्मि अर्जितास्वः अर्जितास्मः अर्जिताहे अर्जितास्वहे अर्जितास्महे अर्जितासि अर्जितास्थः अर्जितास्थ अर्जितासे अर्जितासाथे अर्जितावे अर्जिता अर्जितारौ अर्जितारः अर्जिता अर्जितारौ अर्जितारः भवि अर्जिष्यामि अर्जिष्यावः अर्जिष्यामः अर्जिष्ये अर्जिष्यावहे अर्जिष्यामहे अर्जिष्यसि अर्जिष्यथः अर्जिष्यथ | अर्जिष्यसे अर्जिष्येथे अष्यिध्वे अर्जिष्यति अर्जिष्यतः अर्जिष्यन्ति / अर्जिष्यते अर्जिष्येते अजिष्यन्ते क्रि. आर्जिष्यम् आर्जिष्याव आर्जिष्याम आर्जिष्ये आर्जिष्यावहि आर्जिष्यामहि आर्जिष्यः आर्जिष्यतम् आर्जिष्यत आर्जिष्यथाः आर्जिष्येथाम् आर्जिष्यध्वम् आर्जिष्यत् आर्जिष्यताम् आर्जिष्यन्त आर्जिष्यत आर्जिष्येताम् आर्जिष्यन्त परो. आनर्ज आनर्जिथ आनर्ज आनर्जिव आनर्जिम आनर्जथुः आनर्ज आनर्जतुः आनर्जुः आनर्जे आनर्जिवहे आनर्जिषे आनर्जाथे आनर्जे आनर्जाते आनर्जिमहे आनर्जिध्वे आनर्जिरे अद्य. आर्जिषम् आर्जी: आर्जीत् आर्जिष्व आर्जिष्म आर्जिष्टम् आर्जिष्ट आर्जिष्टाम् आर्जिषुः आर्जिषि आर्जिष्वहि आर्जिष्महि आर्जिष्ठाः आर्जिषाथाम् आर्जिध्वम् आर्जि आर्जिषाताम् आर्जिषत आशीः अासम् अास्व अास्म अर्जिषीय अर्जिषीवहि अर्जिषीमहि अाः अास्तम् अस्ति / अर्जिषीष्ठाः अर्जिषीयास्थाम् अर्जिषीध्वम् अात् अास्ताम् अासुः अर्जिषीष्ट अर्जिषीयास्ताम् अर्जिषीरन् 98