________________ कर्तरि कर्मणि धातु. 127 व. निवसामि निवसावः निवसामः ! न्युष्ये न्युष्यावहे न्युष्यामहे निवससि निवसथः निवसथ न्युष्यसे न्युष्येथे न्यष्यध्वे निवसति निवसतः निवसन्ति / न्युष्यते न्युष्येते न्युष्यन्ते u ह्य. न्यवसम् न्यवसाव न्यवसाम न्यवसः न्यवसतम्। न्यवसत न्यवसत् न्यवसताम् न्यवसन् न्यौष्ये न्यौष्यावहि न्यौष्यामहि न्यौष्यथाः न्यौष्येथाम् न्यौष्यध्वम् .न्यौष्यत न्यौष्येताम् न्यौष्यन्त FLE PUI ELE BLI वि. निवसेयम् निवसेव निवसेम निवसेः निवसेतम् निवसेत / निवसेत् निवसेताम् निवसेयुः न्युष्येय न्युष्येवहि न्युष्येमहि न्युष्येथाः न्युष्येयाथाम् न्युष्येध्वम् न्युष्येत न्युष्येयाताम् न्युष्येरन् आ. निवसानि निवसाव निवसाम न्युष्यावहै न्युष्यामहै निवस निवसतम् निवसत न्युष्यस्व न्युष्येथाम् न्युष्यध्वम् निवसतु निवसताम् निवसन्तु / न्युष्यताम् न्युष्येताम् न्युष्यन्ताम् धातु. 128 व. परित्यजामि परित्यजावः परित्यजामः परित्यज्ये परित्यज्यावहे परित्यज्यामहे परित्यजसि परित्यजथः परित्यजथ परित्यज्यसे परित्यज्येथे परित्यज्यध्वे परित्यजति परित्यजतः परित्यजन्ति परित्यज्यते परित्यज्येते परित्यज्यन्ते ह्य. पर्यत्यजम् पर्यत्यजाव पर्यत्यजाम पर्यत्यज्ये पर्यत्यज्यावहिपर्यत्यज्यामहि पर्यत्यजः पर्यत्यजतम् पर्यत्यजत / पर्यत्यज्यथाः पर्यत्यज्येथाम् पर्यत्यज्यध्वम् पर्यत्यजत् पर्यत्यजताम् पर्यत्यजन् / पर्यत्यज्यत पर्यत्यज्येताम् पर्यत्यज्यन्त वि. परित्यजेयम् परित्यजेव परित्यजेम परित्यज्येय परित्यज्येवहि परित्यज्येमहि परित्यजेः परित्यजेतम् परित्यजेत ! परित्यज्येथाःपरित्यज्येयाथाम्परित्यज्येध्वम् परित्यजेत् परित्यजेताम् परित्यजेयुः। परित्यज्येत परित्यज्येयाताम्परित्यज्येरन् आ. परित्यजानि परित्यजाव परित्यजाम परित्यज्य परित्यज्यावहै परित्यज्यामहै परित्यज परित्यजतम् परित्यजत / परित्यज्यस्व परित्यज्येथाम्परित्यज्यध्वम् परित्यजतु परित्यजताम् परित्यजन्तु परित्यज्यताम्परित्यज्येताम् परित्यज्यन्ताम् 1761