________________ कर्मणि कर्तरि धातु. 75 व. वन्दे वन्दावहे वन्दसे वन्देथे वन्दते वन्देते वन्दामहे वन्ये वन्दध्वे वन्द्यसे वन्दन्ते / वन्द्यते वन्द्यावहे वन्द्येथे वन्द्येते वन्द्यामहे वन्द्यध्वे वन्द्यन्ते ह्य. अवन्दे अवन्दावहि अवन्दामहि अवन्द्ये अवन्द्यावहि अवन्द्यामहि अवन्दथाः अवन्देथाम् अवन्दध्वम् ! अवन्द्यथाः अवन्द्येथाम् अवन्द्यध्वम् अवन्दत अवन्देताम् अवन्दन्त / अवन्धत अवन्येताम् अवन्द्यन्त वि. वन्देय वन्देवहि वन्देमहि वन्द्येय वन्द्येवहि वन्द्येमहि वन्देथाः वन्देयाथाम् वन्देध्वम् वन्द्येथाः वन्द्येयाथाम वन्द्यध्वम् वन्देत वन्देयाताम् वन्देरन् / वन्द्येत वन्द्येयाताम् वन्द्येरन् आ. वन्दै वन्दावहै वन्दस्व वन्देथाम् ल्दताम् वन्देताम् ___ EEEEEEEEEEEEEEEEETE _EEEEEEEEEEEEEEEEEE ALL 111 III IT WILL HII II II DIE TI ITE IT In III III III वन्दामहै / वन्द्यै वन्द्यावहै वन्दध्वम् वन्द्यस्व वन्येथाम् वन्दन्ताम् / वन्द्यताम् वन्द्येताम् वन्द्यामहै वन्द्यध्वम् वन्द्यन्ताम् धातु. 76 व. वर्धे वर्धावहे वर्धसे वर्धेथे वर्धते वर्धते वर्धामहेः वर्धध्वे वर्धन्ते वृध्ये वृध्यसे वृध्यते वृध्यावहे वृध्येथे वृध्येते वृध्यामहे वृध्यध्वे वृध्यन्ते ह्य. अवर्धे अवर्धावहि अवर्धामहि / अवृध्ये अवृध्यावहि अवृध्यामहि अवर्धथाः अवर्धथाम् अवर्धध्वम् / अवृध्यथाः अवृध्येथाम् अवृध्यध्वम् __ अवर्धत अवर्धेताम् अवर्धन्त / अवृध्यत अवृध्येताम् अवृध्यन्त वि. वर्धेय वर्धथाः वर्धत वर्धेवहि वर्धेमहि वृध्येवहि वृध्येमहि वर्धयाथाम् वर्धध्वम् ! वृध्येथाः वृध्येयाथाम् वृध्येध्वम् वर्धेयाताम् वर्धरन् / वृध्येत वृध्येयाताम् वृध्येरन् आ. वर्धे !! वर्धस्व वर्धताम् वर्धावहै वर्धथाम वर्धेताम् वर्धामहै / वृध्यै वृध्यावहै. वृध्यामहै वर्धध्वम् वृध्यस्व वृध्येथाम् वृध्यध्वम् वर्धन्ताम् / वृध्यताम् वृध्येताम् वृध्यन्ताम्