________________ कर्मणि कर्तरि धातु. 56 व. भक्षयामि भक्षयावः भक्षयामः भक्ष्ये भक्षयथः भक्षयथ भक्ष्यसे भक्षयति भक्षयतः भक्षयन्ति / भक्ष्यते भक्ष्यावहे भक्ष्येथे भक्ष्येते भक्ष्यामहे भक्ष्यध्वे भक्ष्यन्ते ह्य. अभक्षयम् अभक्षयाव अभक्षयाम / अभक्ष्ये अभक्ष्यावहि अभक्ष्यामहि अभक्षयः अभक्षयतम् अभक्षयत अभक्ष्यथाः अभक्ष्येथाम् अभक्ष्यध्वम् अभक्षयत् अभक्षयताम् अभक्षयन् अभक्ष्यत अभक्ष्येताम् अभक्ष्यन्त वि. भक्षयेयम __ भक्षयेः भक्षयेत् भक्षयेव भक्षयेतम् भक्षयेताम् भक्षयेम भक्षयेत भक्षयेयुः भक्ष्येय भक्ष्येवहि भक्ष्येमहि | भक्ष्येथाः भक्ष्येयाथाम् भक्ष्यध्वम् भक्ष्येत भक्ष्येयाताम् भक्ष्येरन् आ. भक्षयाणि भक्षयाव / भक्षयाम भक्षय भक्षयतम् भक्षयत भक्षयतु भक्षयताम् भक्षयन्तु _भक्ष्यावहै भक्ष्यामहै भक्ष्यस्व भक्ष्येथाम् भक्ष्यध्वम् भक्ष्यताम् भक्ष्येताम् भक्ष्यन्ताम् - - - धातु. 60 व. कथयामि कथयावः कथयामः कथ्ये कथ्यावहे कथ्यामहे कथयसि कथयथः कथयथ / कथ्यसे कथ्येथे कथ्यध्वे कथयति कथयतः कथयन्ति ! कथ्यते कथ्येते कथ्यन्ते 111 II l 1 In ll I In III III II II III III III WIT ह्य. अकथयम् अकथयाव / अकथयाम ___ अकथ्यावहि अकथ्यामहि अकथयः अकथयतम् अकथयत अकथ्यथाः अकथ्येथाम् अकथ्यध्वम् अकथयत् अकथयताम् अकथयन् / अकथ्यत अकथ्येताम् अकथ्यन्त वि. कथयेयम् कथयेव कथयेम कथयेः कथयेतम् कथयेत कथयेत् कथयेताम् कथयेयुः कथ्येय कथ्येवहि कथ्येमहि कथ्येथाः कथ्येयाथाम् कथ्येध्वम् कथ्येत कथ्येयाताम् कथ्येरन् आ.व कथय कथयतु कथयाव कथयाम कथयतम् कथयत कथयताम् कथयन्तु कथ्यै कथ्यावहै कथ्यामहै कथ्यस्व कथ्येथाम् कथ्यध्वम् कथ्यताम् कथ्येताम् कथ्यन्ताम् 1361