________________ कर्मणि कर्तरि धातु. 36 व. क्षुभ्यामि क्षुभ्यावः क्षुभ्यसि क्षुभ्यथः क्षुभ्यति क्षुभ्यतः क्षुभ्यामः क्षुभ्यथ क्षुभ्यन्ति क्षुभ्यावहे क्षुभ्येथे क्षुभ्येते क्षुभ्यामहे क्षुभ्यध्वे क्षुभ्यन्ते क्षुभ्यते ह्य. अक्षुभ्यम् अक्षुभ्यः अक्षुभ्यत् अक्षुभ्याव अक्षुभ्याम अक्षुभ्यतम् अक्षुभ्यत अक्षुभ्यताम् अक्षुभ्यन् अक्षुभ्ये अक्षुभ्यावहि अक्षुभ्यामहि अक्षुभ्यथाः अक्षुभ्येथाम् अक्षुभ्यध्वम् अक्षुभ्यत अक्षुभ्येताम् अक्षुभ्यन्त वि. क्षुभ्येयम् क्षुभ्यः क्षुभ्येत् क्षुभ्येव क्षुभ्येतम् क्षुभ्येताम् क्षुभ्येम क्षुभ्येत क्षुभ्येयु: क्षुभ्येय क्षुभ्येवहि क्षुभ्येमहि क्षुभ्येथाः क्षुभ्येयाथाम् क्षुभ्येध्वम् क्षुभ्येत क्षुभ्येयाताम् क्षुभ्येरन् आ. क्षुभ्याणि क्षुभ्याव क्षुभ्य क्षुभ्यतम् क्षुभ्यतु क्षुभ्यताम् क्षुभ्याम क्षुभ्यत क्षुभ्यन्तु क्षुभ्यावहै क्षुभ्यामहै क्षुभ्यस्व क्षुभ्येथाम् क्षुभ्यध्वम् क्षुभ्यताम् क्षुभ्येताम् क्षुभ्यन्ताम् धातु. 40 6 मिलामि मिलावः मिलामः मिलसि मिलथः मिलथ मिलति मिलतः मिलन्ति मिल्ये मिल्यावहे मिल्यामहे मिल्यसे मिल्येथे मिल्यध्वे मिल्यते मिल्येते मिल्यन्ते ह्य. अमिलम् अमिलः अमिलत् अमिलाव अमिलाम अमिलतम् अमिलत अमिलताम् अमिलन् अमिल्ये अमिल्यावहि अमिल्यामहि अमिल्यथाः अमिल्येथाम् अमिल्यध्वम् अमिल्यत अमिल्येताम् अमिल्यन्त वि. मिलेयम् मिलेव मिलेम मिले.. मिलेतम् मिलेत मिलेत् मिलेताम् मिलेयुः मिल्येय मिल्येवहि मिल्येमहि मिल्येथाः मिल्येयाथाम् मिल्यध्वम् मिल्येत मिल्येयाताम् मिल्येरन् आ. मिलानि मिलाव मिलाम मिल्यै मिल्यावहै मिल्यामहै मिल मिलतम् मिलत मिल्यस्व मिल्येथाम् मिल्यध्वम् मिलतु मिलताम् मिलन्तु / मिल्यताम् मिल्येताम् मिल्यन्ताम् [26]]