________________ शब्द रूपावली (133) पचन् थी नवदशन सुधी (134) वि. पञ्चन् षष् अष्टन् वि. त्रिंशत् षष्टि शत प्र. पञ्च षट्/षड् अष्ट/अष्टौ प्र. त्रिंशतः षष्टयः शतं द्वि. पञ्च षट्/षड् अष्ट/अष्टौ द्वि. त्रिंशतः षष्टीः शतं तृ. पञ्चभिः षभिः अष्टभिः/अष्टाभिः तृ. त्रिंशद्भिः षष्टिभिः शतेन च. पञ्चभ्यः षड्भ्यः अष्टभ्यः / अष्टाभ्यः च. त्रिंशद्भ्यः षष्टिभ्यः शताय पं. पञ्चभ्यः षड्भ्यः अष्टभ्यः/अष्टाभ्यः पं. त्रिंशद्भ्यः षष्टिभ्यः शतेभ्यः ष. पञ्चानाम् षण्णाम् अष्टानाम्/अष्टानाम् ष. त्रिंशताम् षष्टीनाम् शतानाम् स. पञ्चसु षट्सु अष्टसु/अष्टासु स. त्रिंशत्सु षष्टिषु शतेषु नमः [146]