________________ शब्द रूपावली (77) 'अनीय' कृत्य प्रत्ययान्त ! (78) 'अनीय' कृत्य प्रत्ययान्त (विध्यर्थकृदन्त) -नपुं. 'कथनीय' शब्द (विध्यर्थकृदन्द) स्त्रीलिङ्ग 'कथनीया' शब्द वि. एकवचन द्विवचन बहुवचन वि. एकवचन द्विवचन बहुवचन प्र. कथनीयम् कथनीये कथनीयानि प्र. कथनीया कथनीये कथनीयाः द्वि. कथनीयम् कथनीये कथनीयानि द्वि. कथनीयाम् कथनीये कथनीयाः तृ. कथनीयेन कथनीयाभ्याम् कथनीयैः तृ. कथनीयया कथनीयाभ्याम् कथनीयाभिः च. कथनीयाय कथनीयाभ्याम् कथनीयेभ्यः च. कथनीयायै कथनीयाभ्याम् कथनीयाभ्यः पं. कथनीयात् कथनीयाभ्याम् कथनीयेभ्यः पं. कथनीयायाः कथनीयाभ्याम् कथनीयाभ्यः ष. कथनीयस्य कथनीययोः कथनीयानाम् ष. कथनीयायाः कथनीययोः कथनीयानाम् स. कथनीये कथनीययोः कथनीयेषु स. कथनीयायाम् कथनीययोः कथनीयासु सं. हे कथनीय! हे कथनीये!हे कथनीयानि! सं. हे कथनीये! हे कथनीये! हे कथनीयाः! .......................-..-..-..-..-..-..-..-. (79) य (कृत्य) प्रत्ययान्त (विध्यर्थकृदन्त) (80) य (कृत्य) प्रत्ययान्त (विध्यर्थकृदन्त) -पुंलिङ्ग 'कार्य' शब्द - नपुं. 'कार्य' शब्द वि. एकवचन द्विवचन बहुवचन वि. एकवचन द्विवचन बहुवचन प्र. कार्यः कार्यो कार्याः प्र. कार्यम् कार्ये कार्याणि द्वि. कार्यम् कार्यो कार्यान् वि. कार्यम् कार्ये कार्याणि तृ. कार्येण कार्याभ्याम् कार्यैः तृ. कार्येण कार्याभ्याम् कार्यैः च. कार्याय कार्याभ्याम् कार्येभ्यः च. कार्याय कार्याभ्याम् कार्येभ्यः पं. कार्यात् कार्याभ्याम् कार्येभ्यः पं. कार्यात् कार्याभ्याम् कार्येभ्यः ष. कार्यस्य कार्ययोः कार्याणाम् ष. कार्यस्य कार्ययोः कार्याणाम् स. कार्ये कार्ययोः कार्येषु स. कार्ये कार्ययोः कार्येषु सं. हे कार्य! हे कार्यो! हे कार्याः! सं. हे कार्य! हे कार्ये! हे कार्याणि! 132