________________ कर्मणि कर्तरि धातु. 161 व. सीदामि सीदावः सीदसि सीदथः सीदति सीदतः सीदामः सीदथ सीदन्ति सद्ये सद्यसे सद्यते सद्यावहे सद्येथे सोते सद्यामहे सद्यध्वे सद्यन्ते ह्य. असीदम् असीदः असीदत् असीदाव असीदाम असीदतम् असीदत। असीदताम् असीदन् असद्ये असद्यावहि असद्यामहि असद्यथाः असद्येथाम् असद्यध्वम् असद्यत असद्येताम् असद्यन्त वि. सीदेयम् सीदेः सीदेत् सीदेव सीदेतम् सीदेताम् सीदेम सीदेत सीदेयुः सद्येय सद्येथाः सद्येत सद्येवहि सद्येमहि सद्येयाथाम् सद्यध्वम् सद्येयाताम् सद्येरन् आ. सीदानि सीद सीदतु सीदाव सीदतम् सीदताम् सीदाम सीदत सीदन्तु सधै सद्यावहै सद्यामहै सद्यस्व सद्येथाम् / सद्यध्वम् सद्यताम् सद्येताम् सद्यन्ताम् धातु. 162 व. प्रसीदामि प्रसीदावः प्रसीदामः प्रसद्ये प्रसीदसि प्रसीदथः प्रसीदथ प्रसद्यसे प्रसीदति प्रसीदतः प्रसीदन्ति ! प्रसद्यते प्रसद्यावहे प्रसयेथे प्रसद्येते प्रसद्यामहे प्रसद्यध्वे प्रसद्यन्ते ह्य. प्रासीदम् प्रासीदाव प्रासीदाम प्रासद्ये प्रासद्यावहि प्रासद्यामहि प्रासीदः प्रासीदतम् प्रासीदत प्रासद्यथाः प्रासद्येथाम् प्रासद्यध्वम् प्रासीदत् प्रासीदताम् प्रासीदन् / प्रासद्यत प्रासद्येताम् प्रासद्यन्त 111 III ili 11 वि. प्रसीदेयम् प्रसीदेव प्रसीदेम प्रसद्येय प्रसद्येवहि प्रसद्येमहि प्रसीदेः प्रसीदेतम् प्रसीदेत ! प्रसद्येथाः प्रसद्येयाथाम् प्रसोध्वम् प्रसीदेत् प्रसीदेताम् प्रसीदेयुः / प्रसद्येत प्रसद्येयाताम् प्रसोरन् आ. प्रसीदानि प्रसीदाव प्रसीदाम / प्रसधै प्रसद्यावहै प्रसद्यामहै प्रसीद प्रसीदतम् प्रसीदत प्रसद्यस्व प्रसद्येथाम् प्रसद्यध्वम् प्रसीदतु प्रसीदताम् प्रसीदन्तु ! प्रसद्यताम् प्रसद्येताम् प्रसद्यन्ताम् [111]