SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ 89 षष्ठः सर्गः इत्यमरः ) मङ्गल्यम् मङ्गलाहम्, माङ्गलिकमिति यावत् उत्तरम् प्रतिवचनम् वस्तु अर्थः अस्तु स्यात्' इति अवोचत् // 87 // व्याकरण--विचार्य अलम् प्रतिषेधार्थक अलम् के योग में क्त्वा, क्त्वा को ल्यप् / ओंकारः ओम् एवेति ओम् + कार ( स्वार्थे ) / मङ्गल्यम् मङ्गलमहतीति मङ्गल + यत् / अनुवाद -..-'आयें ! इस विषय में विचारने की क्या बात है' ? कोई यह बोल उठी, 'अरी सखी ! यह ( इन्द्रवरण ) ठीक रहेगा' कोई यह कहने लगी; कोई 'इस विषय में हाँ के रूप में उत्तर हो माङ्गलिक बात होगी' ऐसा बोल पड़ी // 87 // टिप्पणी-सभी सखियों ने इन्द्र-वरण के पक्ष में ही दमयन्ती को संमति दी। बात भी ठीक ही थी। यहाँ एक 'अवोचत्' क्रिया के साथ अनेक कारकों ( कर्ताओं) का सम्बन्ध होने से कारक-दीपक अलंकार है / शब्दालंकार वृत्त्यनुप्रास है। अनाश्रवा वः किमहं कदापि वक्त विशेषः परमस्ति शेषः। इतीरिते भीमजया न दूतीमालिङ्गदालोश्च मुदामियत्ता / 88 // अन्वयः .-- ( 'हे सख्यः ! ) अहम् कदा अपि वः अनाश्रवा किम् ? परम् वक्तम् विशेपः शेषः अस्ति / ' इति भीमजया ईरिते मुदाम् इयत्ता दूतीम् आली: च न आलिङ्गत् / ___टीका-( 'हे सख्यः ! ) अहम् कदापि वः युष्माकम् अनाथवा न आश्रवा ( नन तत्पु० ) वचने स्थिता (. 'वचने स्थित आश्रवः' इत्यमरः ) किम् ? मया कदापि भवतीनां वचनम् नोल्लङ्घितम् सर्वदैव भवद्वचने स्थिताऽस्मि, परम् किन्तु वक्तुम् कथयितुम् विशेष: विशिष्टोऽर्थः शेषः अवशिष्टोऽस्ति' इति भीमजया भैम्या ईरिते कथिते मुदाम् हर्षाणाम् इयत्ता पारिमित्यम् दूतीम् इन्द्रस्य कुट्टनीम् आलीः सखी: च न आलिङ्गत् नाश्लिष्टवती आस्पृशदित्यर्थः दमयन्ती नः संमति नोल्लंघयतीति विचिन्त्य सखीनां हर्षः पराकाष्ठामस्पृशदिति भावः / / 88 // व्याकरण-आषवा आसमन्तात् शृणोतीति आ + Vश्रु + अच्, ( कर्तरि ) +टाप् ( स्त्रियाम् ) / शेषः /शिष् + अच् ( भावे ) / ईरितम् / ईर् + क्त / इयत्ता इयतो भाव इति इयत् + त + टाप् /
SR No.032785
Book TitleNaishadhiya Charitam 03
Original Sutra AuthorN/A
AuthorMohandev Pant
PublisherMotilal Banarsidass
Publication Year1979
Total Pages590
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy