SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ षष्ठः सर्गः ऊर्मिणा तरङ्गेण ( 10 तत्पु० ) सेकात् सेचनात् (तृ० तत्पु० ) तयोः नलदमयन्त्योः चेतसि हृदये विप्रलम्भः वियोगः स्नेहस्य तैलस्य अतिदानात् (10 तत्पु० ) अतिशयितं दानमिति तस्मात् कारणात् (प्रादि तत्पु० ) दीपिकाया: दीपस्य अचिः ज्वाला इव क्षणम् क्षणमात्रम् किञ्चित् ईषत् यथा स्यात्तथा निमिष्य निर्वाय मन्दीभूयेत्यर्थः द्विगुणम् द्वाभ्याम् गुण: गुणनम् आवृत्तिरिति यावत् यस्मिन् कर्मणि यथा स्यात्तथा (ब० वी० / दिदीपे प्रदीप्तोऽभवत् / परस्परस्पर्शनोपचीयमानेऽनुरागे वियोगो वृद्धि गत इत्यर्थः / अमिलने जायमानो वियोगस्तथा पीडाकरो न भवति यथा मिलनानन्तरं जायमानो वियोग इतिभाव: // 55 // व्याकरण-परस्पर इसके लिए पीछे श्लोक 51 देखिए। ऊमि: ऋच्छ. तीति /ऋ+ मि, ऋ को ऊ / सेकः सिच्घन् / विप्रलम्भः-वि + प्र+ लभ् + घन मुम् / दीपिका दीपयतीति दीप् + णिच + ण्वल + टाप् इत्वम् / अनुवाद-परस्पर स्पर्श से हुए अनुराग रूपी तरंग द्वारा छिड़काव होने के कारण उन दोनों (नल-दमयन्ती) के हृदय में वियोग इस प्रकार दुगुना हो उठा, जैसे अधिक तेल डालने के कारण दीये की लौ क्षणभर कुछ 2 बुझकर ( फिर) दुगुनी हो जाया करती है // 55 // टिप्पणी-विद्याधर के अनुसार यहाँ इव शब्द द्वारा वाच्य उपमा है, किन्तु रस पर ऊमित्व की स्थापना से रूपक भी है। 'रस्प' 'रस्प' 'दीपि' 'दीपे' में छेक, अन्यत्र वृत्त्यनुप्रास है। वेश्माप सा धैर्यवियोगयोगाद्बोधं च मोहं च मुहुर्दधाना / पुनःपुनस्तत्र पुरः स पश्यन्बभ्राम तां सुभ्रवमुज्रमेण // 56 / / अन्वय:-सा धैर्य-वियोगयोगात् बोधम् च मुहः मोहम् च दधाना वेश्म आप स उद्भमेण ताम् सुभ्रुवम् पुनः पुनः पुरः पश्यन् तत्र बभ्राम / टीका-सा दमयन्ती धैर्य धृतिश्च वियोगः विरहश्च तयोः ( द्वन्द्वः ) योगात् सम्बन्धात् कारणादित्यर्थः बोघम् सम्यग् ज्ञानम् च मुहुः पुनः मोहम् भ्रमम् च बधाना धारयन्ती वेश्म स्वगृहम् आप प्राप्तवती, स नल: उध्रमेण भ्रान्त्या ताम् सुभ्रवम् सुः शोभने भ्रवी यख्याः तथाभूताम् (ब० वी० ) सुन्दरी दमयन्तीमित्यर्थः पुनः पुनः वारं-वारं पुरः अग्रे पश्यन् विलोकयन् तत्र तस्मिन्नेव स्थाने बभ्राम विचचार धैर्यस्य कारणात् तस्याः सम्यग् ज्ञानं जायते स्म कुतोऽत्र नलसम्भव इति, वियोगदुःख-कारणाच्च तस्या मिथ्याज्ञानं जायते स्म, मिथ्या नलं
SR No.032785
Book TitleNaishadhiya Charitam 03
Original Sutra AuthorN/A
AuthorMohandev Pant
PublisherMotilal Banarsidass
Publication Year1979
Total Pages590
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy