________________ 538 नैषधीयचरिते __ टोका-बुबै विद्वद्भिः पुरः प्रथमम् लषौ लघौ दुर्बले दुर्बले परे शत्री आत्मन: स्वस्थ तेजसः शौर्यस्य पराक्रमस्येति यावत् (10 तत्पु० ) उत्तेजनम् तीक्ष्णीकरणम् समुद्दीपनमिति यावत् विधेयम् कार्यम् वीरेः प्रथम लघु-लघु-शत्रुष्वेव खलु यतः ज्वलन: अग्निः आदी तृणे घासे ज्वलन् दीप्यमानः क्रमात् क्रमशः उत्तरोत्तरम् करोषाः शुष्कगोमयाश्च दुमकाण्डाश्च (द्वन्द्व) द्रुमाणां वृक्षाणां काण्डा दण्डाः मण्डलम् समूहम् तृणेढि हिनस्ति दहतीत्यर्थः। यथाग्निः प्रथमं लघु-लघु तृणं विनाश्य पश्चात् प्रबल-प्रबलतरं करीषादि विनाशयति तथैव त्वयाऽपि अग्नेरनुकरणं कर्तव्यमित्यर्थः, लघु-शत्रुरेष कामः विनाशयितव्य इति भावः // 152 // व्याकरण-बुषः बोधतीति/बुध् + क ( कर्तरि)। लघौ लघौ प्रकार-वचन में द्विरुक्ति / उत्तेजनम् उत् +/तिज + ल्युट ( भावे ) / ज्वलन: ज्वलतीति Vज्वल + ल्यु (कर्तरि ) / द्रुमः द्रुः ( शाखा ) अस्यातीति दू + म ( मतुबर्थ ) / तपेटि/तृह + लट् / अनुवाद-"विद्वान लोगों को चाहिए कि वे छोटे-छोटे शत्रुओं पर पहले बपना तेज तेज करें, क्योंकि अग्नि (पहले ) तृण पर जलती हुई (बाद को) क्रमशः कंडों और पेड़ के डंडों का ढेर लील जाती है" // 152 // टिप्पणी-काम यद्यपि तुम्हारे शौयं के आगे तुच्छ है, फिर भी उसकी उपेक्षा नहीं होनी चाहिए। उसे समाप्त ही कर दो। यहाँ पूर्वाध-गत सामान्य बात का उत्तरार्ध-गत विशेष बात द्वारा समर्थन होने से अर्थान्तरन्यास है / 'लघौ, लघा' 'बुधे' 'विधे' (बवयोरभेदात् ) में छेक 'तेज' 'तेज' 'तृणे 'तृणे' 'ज्वल' 'ज्वल' में यमक, अन्यत्र वृत्यनुप्रास है / / 152 / / सुरापराधस्तव वा कियानयं स्वयंवरायामनुकम्प्रता मयि / गिरापि वक्ष्यन्ति मखेष तर्पणादिदं न देवा मुखलज्जयैव ते // 153 // अन्वयः-वा तव स्वयंवरायाम् मयि अनुकम्प्रता ( चेत्, तर्हि ) अयम् तव सुरापराधः कियान् ? मखेषु तर्पणात् मुख-लज्जया एव ते इदम् गिरा अपि न वक्ष्यन्ति / टीका-या अथवा तव ते स्वयंवरायाम् स्वयं त्वद्वरणकाम् मयि अनुकम्प्रता अनुकम्पित्वम् स्वयं त्वद्वरणे मवङ्गीकरणानुग्रह इत्यर्थः चेत्तहि अयम् एष