SearchBrowseAboutContactDonate
Page Preview
Page 513
Loading...
Download File
Download File
Page Text
________________ नैषधीयचरिते मस्मिन् विषये पश्चात्तपति सति दयालुः दयावान हेम्नः सुवर्णस्य हंसराट् राजहंस: (10 तत्पु० ) तया तादृशी अनिर्वचनीया या व्यथा पीडा ( कर्मधा० ) तस्यां मग्नः बुडितः ( स० तत्पु० ) चासो स नलः ( कर्मधा० ) तस्य उद्विषोर्षया उद्वर्तुमिच्छया ( 10 तत्पु० ) लघु त्वरितम् आगात् आगच्छन् / स्वयं महामोहे स्वनामप्रकाशनमनुशयानं व्यथमानं च नलं बोधयितुम् सान्त्वयितुं च स एव पूर्ववनः सुवर्णहंसः शीघ्रमेव ततोगतिष्ठदिति भावः // 127 // व्याकरण-मोहः /मुह + घञ् (भावे।। उद्दिवोर्षया उत् + Vधृ + सन् + अ+ टाप् / हंसराट् हंसेषु राजते इति हंस + V राज् + क्विप / आगात्/इ+ लुङ्, इ को गादेश। अनुवाद-इस प्रकार नल जब मोह की विपुल तरंग द्वारा निर्मित स्वयमेव निज प्रकाशन पर पछता रहे थे, तभी दयालु सुवर्ण-हंस उस तरह व्यथा में डूबे उन्हें उवारने की इच्छा से तत्काल आ पहुँचा // 127 // टिप्पणी-विद्याधर के अनुसार यहाँ अतिशयोक्ति है, जिसे उन्होंने स्पष्ट नहीं किया है / 'मोहमहो' में छेक, अन्यत्र वृत्त्यनुप्रास है // 12 // नलं स तत्पक्षरवोवंवीक्षिणं स एष पक्षीति भणन्तमभ्यधात् / नयादयनामति मा निराशतामसून्विहातेयमतः परं परम् // 128 // अन्वयः स तत्प"णम् नलम् ‘एष स पक्षी' इति भणन्तम् अभ्यधात्, 'हे अदय ! एनाम् अतिनिराशताम् मा नय, अतः परम् इयम् परम् असून विहाता'। . टीका-स हेमहंसराट् तस्य हंसस्य स्वस्येत्यर्थः पक्षयोः पक्षयोः यो रवा फटफटात्कार-शब्दः ( उभयत्र प० तत्पु० ) तेन ऊध्वंवीक्षिणम् (तृ० तत्पु० ) ऊर्ध्वम् उपरि वीक्षते पश्यतीति तथोक्तम् ( उपपद तत्पु० ) नलम् 'एषः अयम् स दृष्टपूर्वः एव पक्षी हेमहंसराट् अस्तीति शेषः इति एवम् भणन्तम् कथयन्तम् अभ्यषात् अकथयत्-हे अदय ! न क्या करुणा यस्मिन् तत्सम्बुद्धौ ( नन ब. बी० ) एनाम् एताम् दमयन्तीमित्यर्थः निर्गता आशा यस्याः निराशा (प्रादि ब० वी० ) अतिशयेन निराशा अतिनिराशा (प्रादि स० ) तस्याः भावः तत्ता ताम् अतिनैराश्यम् मा नय न प्रापय / अतः एतस्मात् परम् अधिकमित्यर्थः इयम् एषा दमयन्ती परम् केवलम् यथा स्यात्तथा असून प्राणान् विहाता त्यक्ष्यति / व्याकरण-रवः रु + अप् (भावे)। ०वीक्षिणम् वि+Vईक्ष् + णिन् /
SR No.032785
Book TitleNaishadhiya Charitam 03
Original Sutra AuthorN/A
AuthorMohandev Pant
PublisherMotilal Banarsidass
Publication Year1979
Total Pages590
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy