________________ नैषधीयचरित प्रतिबिम्ब + क्त ( भावे ) / विस्मित्य विस्मित्य आभीषणे क्त्वा, क्त्वा को * ल्यप् और द्वित्व / सहस्रकृत्वः सहस्र + कृत्वस् / ___ अनुवाद-किसी जगह सामने खड़े हुए इन ( नल ) के अदृश्य भूषणों के रत्नों के भीतर ( पड़ी ) अपनी परछाइयाँ बार-बार आश्चर्यचकित होकर नारियाँ हजारों बार शून्य में देखा करती थीं // 41 // टिप्पणी-भूषण नहीं दीख रहे हैं। किन्तु उनमें पड़ी नारियों की प्रतिछाया दीख रही है-इसका कारण हम पिछले श्लोक में बता आए हैं / मल्लिनाथ के अनुसार यहाँ प्रतिछाया का आधार नहीं, इसलिये कारण के बिना कार्य होने से विभावना है, किन्तु विद्याधर ने 'अत्रातिशयोक्तिरलंकारः' कहा है / 'दृश्ये' “पश्य' तथा 'विस्मित्य विस्मित्य' में छेक, अन्यत्र वृत्त्यनुप्रास है। तस्मिन्विषज्यार्धपथात्तपातं तदङ्गरागच्छुरितं निरोक्ष्य / विस्मेरतामापुरविस्मरन्त्यः क्षिप्तं मिथः कन्दुकमिन्दुमुख्यः॥ 42 // अन्वयः-इन्दुमुख्यः मिथः क्षिप्तम् ( किन्तु ) तस्मिन् विषज्य अर्धपथात् आत्तपातम् तदङ्गरागच्छरितम् कन्दुकम् निरीक्ष्य अविस्मरन्त्यः विस्मेरताम् आपु:। टोका-इन्दुवत् चन्द्रवत् मुखम् ( उपमान तत्पु० ) यासां तयाभूताः (ब० बी० ) सुन्दयः मिथः परस्परम् क्षिप्तम् प्रेरितम् किन्तु मध्येमार्गम् तस्मिन् नले विषज्य लगित्वा संघस्य त्यर्थः अपंचासौ पन्थाः मार्गः तस्मात् ( कर्मघा० ) अथवा पथः अर्धम् इत्यधं पथः तस्मात् (ष० तत्पु० ) एष आत्त: गृहीतः प्राप्त इत्यर्थः पातः पतनम् ( कर्मधा० ) येन तथाभूतम् (ब० बी० ) तस्य नलस्य अङ्गरागेण शरीरगतकुंकुमादिलेपेन (10 तत्पु० ) छुरितम् लिप्तम् कन्दुकम् गेण्डुकम् निरीक्ष्य दृष्ट्वा अविस्मरन्त्यः एतत् सम्यक् स्मरन्त्यः यदस्माभिः परस्परमेव कन्दुकः प्रक्षिप्तो न त्वन्यस्मिन् विस्मरताम् विस्मितत्वम् आयुः प्रापुः अदृश्यनलदेहसंघट्टितम् गृहीततदङ्गरागञ्च कन्दुकमवलोकयन्त्यस्ताः परमाश्चर्य प्राप्ता इति भावः // 42 // व्याकरण-विषज्य वि + /संज् + ल्यप् स को ष / आत्त आ + /दा + क्त ( कर्मणि)। अङ्गरागः रज्यते लिप्यतेऽनेनेति रंज + घञ् (करणे) अङ्गस्य देहस्य रागः = लेपनद्रव्यम् / छुरितम् /छुर् + क्त ( कर्मणि ) / विस्भेर