________________ 46 नवमः सर्ग: इदं महत्तेऽभिहितं हितं मया विहाय मोहं दमयन्ति ! चिन्तय / सुरेषु विघ्नेकपरेषु को नरः करस्थमप्यर्थमवाप्तुमीश्वरः ? // 83 // अन्वयः-हे दमयन्ति ! मया इदम् ते महत् हितम् अभिहितम् / मोहम् विहाय ( त्वम् ) चिन्तय / कः नरः सुरेषु विघ्नैकपरेषु ( सत्सु) करस्थम् अपि अर्थम् अवाप्तम् ईश्वरः ( भवेत् ) ? टीका-हे दमयन्ति ! मया इदम् एतत् ते तव महत् विपुलम् हितम् हिता-- वहम् भद्रमिति यावत् अभिहितम् कथितम् / मोहम् मतिभ्रमम् मूर्खतामित्यर्थः विहाय त्यक्त्वा त्वम् चिन्तय विचारं कुरु / क: नरः मनुष्यः सुरेषु देवेषु विघ्न: प्रत्यूहः एव एकः परं प्रधानं ( कर्मधा० ) येषां तथाभूतेषु (ब० वी० ) सत्सु करे तिष्ठतीति तथोत्तम् ( उपपद तत्पु० ) अर्थम् वस्तु अवाप्तुम् प्राप्तम् ईश्वरः समर्थः भवेत् न कोऽपीति काकुः / मनुष्ये एव विघ्नपरे सति कार्यं न सिद्धयति, सर्वसमर्थेषु दवेषु विघ्नपरेषु सत्सु तु किमु वक्तव्यमिति भावः // 83 // व्याकरण-श्चभिहितम् अभि + Vधा क्त ( कर्मणि) धा को हि / मोहम् मुह + घञ् ( भावे ) सुरेषु इसके लिए पीछे 5 / 34 देखिए / विघ्न: विहन्तीति वि + हन् + क / करस्थम् कर+/स्था + क ( कर्तरि)। अर्थम् यास्कानुसार अर्थ्यते इति अर्थ + आ। ईश्वरः ईष्टे इति/ईश् + वरन् / . अनुवाद-"दमयन्ती ! यह मैंने तुम्हारी बड़ी भारी भलाई की बात कही है। मूर्खता को छोड़कर विचार करो। देवता लोग यदि केवल विघ्न ही करने में उतर आयें, तो कौंन मनुष्य हाथ में आई हुई भी वस्तु को प्राप्त करने में समर्थ होवे ? // 83 // टिप्पणी-देवता लोग बड़े शक्तिसम्पन्न हुआ करते हैं। उनसे टक्कर लेना बड़े खतरे का काम है, अतः भारवि के शब्दों में 'अलं दुरन्ता बलवद्विरोषिता' / यहाँ पूर्वार्ध में कही विशेष बात का उत्तरार्ध में कही सामान्य बात द्वारा समर्थन होने से अर्थान्तरन्यास अलंकार है। 'हितं हितं' और 'रेषु' 'रेषु' में यमक, अन्यत्र वृत्त्यनुप्रास है / / 83 // इमा गिरस्तस्य विचिन्त्य चेतसा तथेति संप्रत्ययमाससाद सा। निवारितावग्रहनीरनिर्झरे नभोनभस्यत्वमलम्भयदृशौ // 84 // . अन्वयः-सा तस्य इमाः गिरः चेतसा विचिन्त्य तथा इति सम्प्रत्ययम् आससाद / ( पश्चात् ) निवा'. झरे दृशी नभोनभस्यत्वम् अलम्भयत् /