________________ 441 नवमः सर्गः सहमस्ति / कथं विलम्बभूतोऽयं दिवसो निर्विघ्नं यास्यतीति चिन्तया एतेन दिवसेन सह मम प्राणा अपि यातुमिच्छन्तीवेति भावः / तत् तस्मात् अझ अस्मिन् दिने विश्रम्य विश्रामं कृत्वा त्वम् मे मम दयालुः दयावान् एघि भव / मम गृहे स्थिति विधाय मामनुगृहाणेत्यर्थः / भवतः तव विलोकिनी विलोकयित्री भवन्तं स्वसमीपं स्थितं विलोकयन्ती सतीत्यर्थः विनम् अन्तरायभूतम् एतं दिवसम् निनीषामि अतियापयितुमिच्छामि, किल यस्मात् पक्षिणा विहगेन हंसेन नखैः नखरेः विलिख्य नलिनीपत्रे चित्रयित्वा स मम प्रियः वल्लभः नलनृपः तब एव रूपेण आकृत्या समः सदृशः आख्यायि कथितः / हंसेन मप्रियतमस्य यत् चित्रं निर्माय मदने स्थापितम्, तत् तवाकृतितुल्यमासीत् / प्रियतमतुल्याकृतिकं त्वां विलोकं विलोकं मनो विनोदयन्ती अहम् कथमपि व्यवधानीभूतं दिवसमेतम् अतिवाहयिष्यामीति भावः / / 65-66 // व्याकरण-सजा सूज्यते ( पुष्पादिभिः) इति सृज + चिन् (तृ०)। परेद्यवि परस्मिन् द्यवीति पर + द्यो इति 'सद्यः परुत्परारि०' से निपातित / स्वयंवरः स्वयम् ( आत्मनैव ) वरणं वरः इति + अप ( भावे ) / संभविता सम् + Vभू + लुट / पुरःसरैः पुरः सरन्तीति पुरः +ट: / असुभिः अस्यन्ते ( क्षिप्यन्ते शरीरे ) इति/ अस् + उन् / गन्तुमनाः 'तुं काममनसोरपि' से म् का लोप / वासरः यास्काचार्यानुसार द्वाभ्याम् ( रात्रिदिनाभ्याम् ) सरतीति द्वि + / सृ + अच् ( पृषोदरादित्वात् साधुः ) / अन्तरायः अन्तः मध्ये एति ( आयाति ) इति अन्तर् + आ +Vs+ अच् ( कतरि)। दयालुः वया अस्यास्तोति दया + आलुच ( मतुबर्थ ) / दया- दय् + अञ् (भावे ) + टाप् / एधि / अस् + लोट् म० पु० ए०। विलोकिनी विलोकयतीति वि + Vलोक् + णिन् / निनीषामि नेतुमिच्छामीति/नी + सन् + लट् उ० पु० ए० / आख्यायि आ + Vख्या + लुङ् ( कर्मणि ) / __ अनुवाद-"अपनी बरमाला द्वारा उन नरपति ( नल ) की अर्चना करने के लिए कल ( मेरा ) स्वयंबर होने जा रहा है। किन्तु आगे-आगे जा रहे मेरे प्राणों के साथ जाना चाहता हुआ यह (एक) दिन बीच में आड़े आया हुआ है; इसलिए आज विश्राम करके तुम मेरे प्रति दयावान् बनो। तुम्हें देखती