SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ 428 नैषधीयचरिते वृण्विति यावत् / स जगतः लोकस्य प्रभुः स्वामी इन्द्रः तव अङ्गः (10 तत्पु०) सङ्गः सम्पर्कः आश्लेष इत्यर्थः (तृ० तत्पु० ) तस्मात् प्रभवः उत्पत्तिः (पं० तत्पु० ) येषां तथाभूतः (ब० वी० ) त्वदालिङ्गनजनितरित्यर्थः पुलोमजायाः इन्द्राण्या: लोचनयोः नेत्रयोः (10 तत्पु० ) तीक्ष्णः निशितैः ( स० तत्पु० ) कण्टकैः द्रुमावयवैः कण्टकसदृशैः असह्यरित्यर्थः ( कर्मधा० ) कण्टकैः रोमाञ्चैः ( 'वेणी द्रुमाङ्ग रोमाञ्च क्षुद्रशत्री च कण्टकः' इति वैजयन्ती ) तनुम् निजशरीरम् संततम् निरन्तरम् घनाम् निविड़ाम् पूर्णामितियावत् आतनुताम् कुरुताम् / इन्द्रम् आश्लिष्य रोमांचितं कुर्वतो त्वम् इन्द्राणी सापत्न्याग्निना दहेति भावः // 53 // व्याकरण-पुलोमजा पुलोम्नः एतदाख्यासुरविशेषात् जायते इति पुलोमन् + / जन् + ड + टाप् / तस्मै प्रसीद-'क्रियया यमभिप्रेति सोऽपि सम्प्र. दानम्' इस वार्तिक से चतुर्थी / अनुवाद-“हे दमयन्तो ! उन ( इन्द्र) पर प्रसन्न हो जाओ ! वे जगत् के स्वामी ( इन्द्र ) तम्हारे अङ्गों के स्पर्श से उत्पन्न होने वाले रोमाञ्चों से-जो इन्द्राणी की आँखों में तीक्ष्ण कांटे बनेंगे-अपने शरीर को निरन्तर खूब ढका रखा करें" // 53 // टिप्पणी-भाव यह है कि यदि दमयन्ती ! तुम इन्द्र का वरण करोगी तो वे इन्द्राणी को लात मारकर तुम पर ही अनुरक्त रहेंगे; इन्द्राणी सौतिया डाह में जले तो जले, प्रियतमा तो तुम ही बनी रहोगी। यहाँ रोमाञ्च पर कण्टकत्वारोप होने से रूपक है। 'कण्टकै' 'कण्टकैः' में छेक, अन्यत्र वृत्त्यनुप्रास है / / 53 // अबोधि तत्त्वं दहनेऽनुरज्यसे स्वयं खलु क्षत्रियगोत्रजन्मनः / विना तमोजस्विनमन्यतः कथं मनारथस्ते वलते बिलासिनि ! / 54 // अन्वयः-हेविलासिनि ! ( त्वम् ) स्वयम् दहने अनुरज्यसे ( इति ) तत्त्वम् मया अबोधि; खलु क्षत्रियगोत्रजन्मनः ते मनोरथः तम् ओजस्विनम् विना अन्यतः कथम वलते ? टीका हे विलासिनि! विलापवति ! त्वम् स्वयम् आत्मनेव वहने अग्निदेवे अनुरज्यसे अनुरक्तासि इति तस्वम् तथ्यम् मया अबोधि ज्ञातम् खलु यतः क्षत्रि
SR No.032785
Book TitleNaishadhiya Charitam 03
Original Sutra AuthorN/A
AuthorMohandev Pant
PublisherMotilal Banarsidass
Publication Year1979
Total Pages590
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy