________________ सप्तमः सर्गः दमन्तीकण्ठाधिवासि-सरस्वती-वीणावादनध्वनिरेव व्यक्ता दमयन्या अमृतस्राविणी वाण्यस्तीति भावः / / 50 // व्याकरण-वसन्ती Vवस् + शतृ + ङीप् / वागभूय अवाक वाक् सम्पद्यभाना भूत्वेति वाक् + /भू + च्चि + ल्यप् / श्रुतिः श्रूयतेऽनयेति Vश्रु + क्तिन् ( करणे)। अनुवाद-इस ( दमयन्ती ) के कण्ठ में निवास करती हुई ( वीणावादन में ) निपुण सरस्वती ज्योंही वीणा बजाती है, वही ( वीणाध्वनि ) मृगनयनी ( दमयन्ती ) के मुख में वाणी बनकर श्रोता के कानों में अमृतरस घोल देती है // 50 // टिप्पणी-दमयन्ती की वाणी में अमृत की सी मिठास है, जिसपर कवि यह कल्पना कर रहा है कि मानो वह सरस्वती को व्यक्त रूप में प्रकट हुई वीणाध्वनि हो / इस तरह यहाँ उत्प्रेक्षा है, जो वाचक शब्द के अभाव में प्रतीयमाना ही है / विद्याधर ने अतिशयोक्ति कहा है क्योंकि यहाँ देवो रूपी सरस्वती एवं वाणी रूपी सरस्वती दोनों में अभेदाध्यवसाय है / 'श्रोतुः' 'श्रुतौ' में छेक, अन्यत्र वृत्यनुप्रास है। विलोकितास्या मुखमुन्नमय्य किं वेधसेयं सुषमासमाप्तौ। धृत्युद्भवा यच्चिबुके चकास्ति निम्ने मन गङ्गुलियन्त्रणेव // 51 // अन्वयः-विधिना इयम् सुषमा-समाप्तौ मुखम् उन्नमय्य विलोकितास्या (कृता ) किम् ? यत् मनाक् निम्ने चिबुके धृत्युद्भवा अगुलियन्त्रणा इव चकास्ति। टोका-विधिना ब्रह्मणा इयम् एषा दमयन्ती सुषुमायाः सौन्दर्यस्य समाप्तौ अवसाने ( 10 तत्पु० ) मुखम् वदनम् उन्नमय्य उत्थाप्य विलोकितं दृष्टम् आस्यम् मुखम् ( कर्मधा० ) यस्याः तथाभूता ( ब० वी०) कृता किम् ? मुखसौन्दर्यं विनिर्माय कीदृशमिदं मुखं जातमिति द्रष्टु करेण तत् उत्थापितं किम् इति भावः / यत् यस्मात् मनाक किमपि यथा स्यात्तथा निम्ने नते, नीचैः भूते गभीरे इति यावत् चिबुके अधरस्याधस्तात् स्थिते अङ्गविशेषे धृते. धारणात् उद्धव: संभवः ( पं० तत्पु० ) यस्याः तथाभूता (ब० वी०) अगुल्या करशाखया अङ्गुष्ठेनेत्यर्थः यन्त्रणा नियमना संपीडनेति यावत् ( तृ० तत्पु० ) इव