SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ 134 नैषधीयचरिते शोभा वृक्ष भरे जंगल में ही रहती है, इधर अधर की शोभा का जंगल से क्या काम ? वह तो नगर में जगमगा रही है। भाव यह निकला कि बिम्बफल की सुन्दरता जंगली और रूक्ष है, जब कि अधर की शोभा नागरिक और परिष्कृत है। इनका परस्पर विरोध भी तो है क्योंकि एक द्रमसहित प्रदेश की है. तो दूसरी द्रमरहित प्रदेश की। इसलिए बिम्ब की अपेक्षा अधर ही उत्कृष्ट हैं। कवि विद्रुम शब्द में इलेष रखकर दूसरा अर्थ मूंगा भी ले रहा मालूम पड़ता है, अर्थात् बिम्बफल तो नहीं, किन्तु हाँ मूंगे के साथ अधर को समता 'संभाव्य वह भी बराबरी में नहीं आता है। यहाँ मुखपर इन्दुत्वारोप में रूपक, अधर में अधिकता बताने में व्यतिरेक, 'बिम्ब' 'बिम्ब' में यमक, 'द्र म' 'द्रुमे' में छेक और अन्यत्र वृत्त्यनुप्रास है। जानेऽतिरागादिदमेव बिम्बं बिम्बस्य च व्यक्तमितोऽधरत्वम् / द्वयोविशेषावगमाक्षमाणां नाम्नि भ्रमोऽभूदनयोजनानाम् // 39 // अन्वयः-अतिरागात् बिम्बम् इदम् एव ( अस्तीति ) जाने / बिम्बस्य च इतः अधरत्वम् व्यक्तम् / द्वयोः अनयोः विशेषावगमाक्षमाणाम् जनानाम् नाम्नि भ्रमः अभूत् / टीका-अतिशयितः रागः अतिरागः अतिलौहित्यम् (प्रादि तत्पु० ) तस्मात् कारणात् बिम्बम् उपमानत्वेन प्रसिद्धं बिम्बफलम् इदम् पुरो दृश्यमानं दमयन्त्या अधरस्वरूपमेव, अर्थात् वास्तविकदृष्ट्या तस्या अधरः एव बिम्बम् अस्ति / बिम्बस्य च इतः अधरात् सकाशात् अधरत्वम् निम्नकोटिकत्वं व्यक्तं स्पष्टमेवास्ति / लौहित्ये बिम्बम् अधरात् निकृष्टमिति हेतोः तदेव अधरम् / द्वयोः अनयोः बिम्बफलाधरयोः विशेषो भेदः तस्य अवगमः बोधः तस्य अक्षमाणाम् असमर्थानाम् ( उभयत्र 50 तत्पु० ) जनानां लोकानाम् नाम्नि नामविषये भ्रमः भ्रान्तिः अभूत् जातः / बिम्बफलाधरयोः पारस्परिकभेदम् अज्ञात्वा अविवेकिभिः जनैः भ्रान्त्या यस्य बिम्बस्य अधर इति नाना भवितव्यमासीत् तस्य बिम्बमिति नाम कृतम्, यस्य च अधरस्य बिम्बमिति नाम्ना भवितव्यम् तस्य अधर इति नाम कृतम् , भ्रमकृतोऽयं नाम-व्यत्यय इति भावः // 39 //
SR No.032785
Book TitleNaishadhiya Charitam 03
Original Sutra AuthorN/A
AuthorMohandev Pant
PublisherMotilal Banarsidass
Publication Year1979
Total Pages590
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy