SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ 152 नैषधीयचरिते श्रीमान शोभन इत्यर्थः यः अपाङ्गः नेत्र-प्रान्तः (कर्मधा० ) तेन मुक्ताम् प्रक्षिप्ताम् (तृ० तत्यु० ) दृष्टयः अवलोकनानि दृगम्भाज-विलोकितानीति यावत् एव शराः बाणाः ( कर्मधा० ) तेषाम् ओघस्य समूहस्य वृष्टिम् वर्ष ( उभयंत्र ष० तत्पु. ) तनोति करोति / यथा कामः धनुषा लोकविमोहनाय स्वशरवृष्टि करोति, तथा दमयन्त्यपि दृशा अस्मद्-विमोहनाय कटाक्ष-विक्षेपान् करोतीति भावः / / 28 / / व्याकरण-अर्ह अर्हतीति /अर्ह, + अच् ( कर्तरि ) / मृदु मृद्यते इति मद् + कु (कर्मणि ) / कौसुम कुसुम + अण् / अपाङ्गः अप (तिर्यक् ) अङ्गति ( अञ्चति ) इति अप + अङ्ग, + अच् / दृष्टि: दृष्टि: क्तिनन्त रूप / अनुवाद-मुट्ठी से पकड़े ( मापे ) जाने योग्य मध्य ( कमर ) वाली कोमल वह यह ( दमयन्ती ) मुट्ठी से पकड़े जाने योग्य मध्य ( बिचले भाग) वाली काम की कोमल पुष्पमय धनुष यष्टिका है, जो हमें मोहित कर देने हेतु सुन्दर अपांगों से चितवन-रूपी बाण-समूह की वृष्टि करती है / / 28 // टिप्पणी-यहां दमयन्ती पर काम की कौसुम धनुर्यष्टि का आरोप और उसकी चितवनों पर बाणवृष्टि का आरोप होने से दो रूपक हैं जिनका परस्पर कार्यकारण-भाव होने से परम्परित-रूपक बना हुआ है / मध्य शब्द में श्लेष है। शब्दालंकार वृत्त्यनुप्रास है। आपूणितं पक्ष्मलमक्षिपद्मं प्रान्तद्युतिश्वैत्यजितामृतांशु / अस्या इवास्याश्चलदिन्द्रनीलगोलामलश्यामलतारतारम् // 29 // अन्वयः-आपूर्णितम् पक्ष्मलम् प्रान्त "तांशु चल.''तारम् अस्याः अक्षिपद्मम् अस्याः ( अक्षिपद्मम् ) इव ( अस्ति ) / टीका-घूणितम् कृतघूर्णनम् मन्दमुन्मिषदित्यर्थः अथ च विकसत्, पक्ष्माणि रोमाणि अथ च दलानि अस्यास्तीति पक्ष्मलम् प्रान्तस्य अपाङ्गस्य धुते: कान्तेः (10 तत्पु० श्वत्येन श्वेतिम्ना जितः परास्तः (तृ० तत्पु० ) अमृतांशुः ( कर्मधा० ) अमृतं पीयूषम् अंशुषु किरणेषु यस्य तथाभूतः ( ब० बी० ) चन्द्र इत्यर्थः येन तथाभूतम् (ब० वो० ) चलन चञ्चलः इन्द्रनीलगोल: ( कर्मधा० ) इन्द्रनीलस्य नीलमणेः गोलः गोलकः मण्डलम् इति यावत् (10 तत्पु० ) तद्वत् अमला निर्मला ( उपमान तत्पु० ) च श्यामला कृष्णवर्णा च तारा उज्ज्वला च तारा कनीनिका ( कर्मधा० ) यस्मिन् तथाभूतम् ( ब० वी० ) अथ च चलदिन्द्र
SR No.032785
Book TitleNaishadhiya Charitam 03
Original Sutra AuthorN/A
AuthorMohandev Pant
PublisherMotilal Banarsidass
Publication Year1979
Total Pages590
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy