________________ श्लोकानुक्रमणिका 1565 उपहरन्ति 190 / एकस्य विश्व 17155 / एतादृशीमथ 13314 उपहृतमधि 201158 एकाकिभावेन 1061 | एतां धरामिव 211119 उपासनामेत्य 1134 एकादशैकादश 221113 | एतेन ते विरह 11145 उपास्यमानाविव 1545 एकेन पर्य 1053 | एतेन ते स्तन 11163 उपास्य सान्ध्यं 22 // 1 | एकैकमुद्गत 11 // 57 | एतेन सम्मुख 11399 उभयी प्रकृतिः 17/68 एकैकमेते 8.90 एतेनोरकृत्त 12100 उरोभुवा 1148 एकैकमैक्षत 1340 | एनं स विभ्रद् 22 // 117 उर्वशी गुण 5/52 एकैकवत्तेः 14110 | एनसानेन 1771 उल्लास्यतां 6 // 34 एकैव तारा 221127 एवं यद्वदता 1122 उल्लास्य धातु 10 / 128 एको नलः 13 // 43 एवमादि स 5193 उल्लिख्य हंसेन 637 एवमुक्तवति देव 5 / 37 उवास वैदर्भ 16112 एणः स्मरेणाङ्क 22 / 24 एवमुक्तवतिमुक्त 5.98 एतं नलं 660 उवाह यः . 16320 एष नैषध 5/76 एतत्कीर्ति 12 / 104 एष प्रताप 139 7/75 ऊचिवानुचित एतत्कच 5 / 128 एषां गिरेः 11110 एतत्तरू 11385 ऊचे पुन 11135 एषां त्वदीक्षण 119 एतत्परः 1136 ऊरुप्रकाण्ड 7/94 एषामकृत्वा 1138 12 / 85 उद्ध्वं तं एतद्वन्ध 22 / 30 एषा रतिः 211118 एतदगण 11171 उर्ध्वदिक्क 21190 एष्यन्ति यावद् 7104 एतहत्तासि 12173 ऊर्ध्वस्ते रदन 211143 जॉर्पितन्युज 22631 12 / 20 एतद्दन्ति औझि प्रियाङ्गै एतददृशो 718 101121 एतद्वलैः औदास्य संविद 1101 111127 ऋजुत्वमौन 12144 एतगीतारि 12 / 28 क ऋजुदृशः 4166 एतद्भुजा 111105 कंसीकृता 3 / 122 ऋणीकृता 733 एतद्यशःक्षीर 1229 कः कुले 5 / 119 एतद्यशो नव 1154 कः शमः 17170 एक सन्दिग्धयो 17153 एतद्यशोभिरखि 1178 कः स्मरः 20143 एकः पिपासुः 2276 | एतद्यशोभिरम 11197 कटाक्षकपटा 2018 एकः प्रभाव 13 / 18 एतद्वरं 101102 16148 एकः सुधांशुन 3 / 119 एतन्मदीय 13346 कण्ठः किमस्याः 659 एककस्य 1883 13311 कण्ठे वसन्ती 750 एकद्विकरणे 17 / 27 एतस्य सावनि 111114 | कतिपयदिवसे // 121 एकवृत्तिरपि 183104 / एतां कुमार 11102 | कथं विधात 1138 100 नै० उ० तन्मखा