SearchBrowseAboutContactDonate
Page Preview
Page 857
Loading...
Download File
Download File
Page Text
________________ नैषधमहाकाव्यम् / तुषारवृष्टिके समान अद्भुत रससे सुवर्णवत् गौरवर्णा दमयन्तीने उस राजा नलको जड ( आनन्दविमोर, आर्द्र) बना दिया / [ दमयन्तीकृत चन्द्रवर्णनको सुनकर नल आश्चर्यचकित हो गये ] // 101 // इतो मुखाद्वागियमाविरासीत्पीयूषधारामधुरेति जल्पन् / अचुम्बदस्याः स मुखेन्दुबिम्बं संवावदूकश्रियमम्बुजानाम् // 102 / / इत इति / इत्येवं जल्पन् वदन् स नलोऽम्बुजानां संवावदूका नितरां संवादिनी श्रीः शोभा यस्य तादृशं कमलतुल्यशोभमस्या मुखेन्दुबिम्बमचुम्बत् , चन्द्रकमल. तुल्यं भैमीमुखं प्रीत्यतिशयादचुम्बदित्यर्थः / इति किम् ? हे भैमि ? इयमुक्तप्रकारा पीयूषधारावन्मधुरा वाक् इतः प्रत्यक्षदृश्याद्भवन्मुखादाविरासीत् निःसृतेति / इत इत्यनेन सामीप्याभिनयकारिणा करेण भैमीमुखं चिबुके कृतमिति ध्वन्यते / मुखस्येन्दुबिम्बत्वेन च पीयूषधारासंबन्धौचिती सूच्यते / तथा च पीयूषधारया मधुरे. त्यपि व्याख्येयम् / 'संवावदूक-' इत्यादिना च भैम्याः पद्मिनीत्वं प्रसिद्धम् / चन्द्रबिम्बस्य कमलैः सह विसंवादो विरोधित्वात् , एतन्मुखचन्द्रबिम्बस्य तु कमलैः सह संवादः कमलसौभाग्यभाक्त्वादिति प्रसिद्धचन्द्रबिम्बादेतन्मुखबिम्बमधिकमिति सूच्यते / अत्यर्थ संवदति संवावदूका, संपूर्वोऽयं वदतिमन्यां वर्तते // 102 // 'इस मुखसे अमृतधारासे भी मधुर यह वाणी ( 22 / 59-100 ) निकली है' यह कहते हुए नलने कमलके समान शोभनेवाले इसके मुखरूप चन्द्रबिम्बका चुम्बन कर लिया / [चन्द्रबिम्बमें कमलकी शोमासे संवाद नहीं होता, परन्तु दमयन्तीके मुखरूप चन्द्रबिम्ब कमलके समान शोमासे संवाद ( मेल-सङ्गति ) होता है, अतः इसका मुखका चन्द्रसे मी विशिष्ट गुणयुक्त होना सूचित होता है ] // 102 / / प्रियेण साऽथ प्रियमेवमुक्ता विदर्भभूमीपतिवंशमुक्ता / स्मितांशुजालं विततार तारा दिवः स्फुरन्तीव कृतावतारा / / 183 // प्रियेणेति / प्रियेण एवं 'इतो मुखात्-' इत्यादिरूपं प्रियं वचनमुक्ता भाषिता विदर्भभूमीपतेवंशेन कुलेन मुक्ता जनिता। तथा-स्फुरन्ति दीप्यमानकान्तिः सोल्लासा सा भैमी अथ नलवचनानन्तरं स्मितांशुजालं विततार, तदेव नलाय प्रीतिदानमिव ददावित्यर्थः / केव ? दिवः सकाशात् क्षीणपुण्यतया स्वेच्छया वा कृतावतारा भूलोकमागता रोहिणी तारेव स्फुरन्ती किरणजालं विततारेवेति उत्प्रेक्षोपमा वा। वंशः कुलमेव वंशो वेणुस्तत्र जाता देवधार्या मुक्ता मौक्तिकरूपा / 'कृतावतारा' इत्यत्र तरणं तरः, 'ऋदोरप' तदन्तात्प्रज्ञादित्वात्स्वार्थेऽणि पश्चात् 'भव'शब्देन सह 'सह सुपा' इति समासः // 103 // ___प्रिय ( नल ) से इस प्रकार ( 22 / 102) कथित, विदर्भराज (भीम) के वंश ( कुल, पक्षा०-बांस ) का मोती उस दमयन्तीने (पुण्यक्षय, या स्वेच्छासे) आकाशसे नीचे
SR No.032782
Book TitleNaishadh Mahakavyam Uttararddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1997
Total Pages922
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy