________________ द्वाविंशः सर्गः। 1527 दृश्यते, द्वीपान्तरस्थं प्रति तूदयन्निदानीमेव दृश्यते यस्मात् , तस्मारकलानां निधेः पूर्णस्य चन्द्रस्य रागविरागयोर्लोहितत्वालोहितत्वयोस्तरवं याथात्म्यमित्थममुना प्रकारेण को वा वेद, अपि तु-कोऽपि निश्चेतुं न शक्नोतीत्यर्थः / उदयास्तमययोरता. विकस्वाद्वयवहितस्य यत्र यदा प्रथमदर्शनं तदा तत्रोदय इति दूरस्थस्य प्रथमं रकरवं प्रत्ययः, क्रमसामीप्यात्त धावल्यप्रत्यय इति तत्त्वम् / अन्यस्यापि चतुःषष्टिकलाभिज्ञ. स्यानुरागाननुरागयोर्याथात्म्यं कुत्रानुरक्तः कुत्र वा नेति कोऽपि न जानाति // 53 // यह ( चन्द्र ) जब ( कुछ अधिक रात्रि व्यतीत होनेपर ) श्वेतवर्ण शोभता है, तब(इसी समय ) दूसरे ( यहाँसे पश्चिमवाले ) देशमें उदय होता हुआ (मत एव ) अरुणवर्ण शोमता है। इस कारणसे इस प्रकार (इस देशमें श्वेतवर्ण तथा यहांसे सुदूर पश्चिम देशमें उदय होते रहनेके कारण रक्तवर्ण, एवं यहांसे अतिसुदूर पूर्व दिशामें अस्त होते रहनेके कारण कान्तिहीन, सोलह, पक्षा-चौंसठ कलाओं ) के निधान इस चन्द्रमाके राग तथा विराग ( लालिमा तथा श्वेतत्व, पक्षा०-अनुराग तथा वैराग्य ) के तत्त्वको कौन जानता है ? अर्थात् कोई नहीं जानता // 53 // कश्मीरजै रश्मिभिरौपसन्ध्यैर्मृष्टं धृतध्वान्तकुरङ्गनाभि / चन्द्रांशुना चन्दनचारुणाऽङ्ग क्रमात् समालम्भि दिगङ्गनाभिः // 54 // कश्मीरजैरिति / दिग्भिरेवाङ्गनाभिः संध्यायाः समीपमुपसंध्यं तत्र जातररुणे रश्मिभिरव कश्मीरेजैः कुङ्कमः कृत्वा मृष्टं पूर्व कृतोद्वर्तनं ततः संध्यायामपगतायां घृता ध्वान्तरूपा मृगनाभिः कस्तूरी येन तादृशमङ्ग क्रमाकस्तूरीलेपानन्तरं चन्द्रांशुनैव चन्दनेषु मध्ये चारुणोत्तमेन चन्दनेन कृत्वा समालम्भि अलेपि / अन्या अपि ह्यङ्गनाः कुङ्कुमादिभिः क्रमेणाङ्गमनलिम्पन्ति / चन्दनधवलैश्चन्द्रकरैः सर्वा अपि दिशो वितमस्काः कृता इति भावः / औपसंध्यैः सामीप्येऽव्ययीभावाद्भवार्थेऽण // 54 // दिशारूपिणी स्त्रियोंने सन्ध्याकालके समीपवर्ती किरणरूप कुडमोंसे लिप्त ( तदनन्तर ) अन्धकार रूपी करतूरी लगाये हुए शरीरको चन्द्रकिरणरूप श्रेष्ठ श्वेत चन्दनसे क्रमशः संलिप्त किया है। [ लोकमें भी कोई स्त्रियां शरीर में क्रमशः कुङ्कम, कस्तूरी तथा श्वेतच. न्दनका लेपकर शरीरका संस्कार करती हैं / चन्द्रकिरणसे इस समय सब दिशाएँ व्याप्त हो गयी हैं ] // 54 / / विधिस्तुषारतुदिनानि कतै कतं विनिर्माति तदन्तभित्तैः / ज्योत्स्नीन चेत्तत्प्रतिमा इमा वा कथं कथं तानि च वामनानि ?||5 // विधिरिति / विधिस्तुषारतॊः शिशिरतॊर्दिनानि कतै कतं छित्त्वा छित्त्वा तेषां दिनानामन्त भित्तैमध्यसंबन्धिभिः सारभूतैः शकलैःशुभ्रः खण्डः कृत्वा ज्योत्स्नीनिशा विनिर्माति / न चेदेवं यदि नाङ्गीक्रियते, तदेमा रात्रयश्चन्द्रिकायुक्तास्तत्प्रतिमारते. दिनैस्तुल्या: शीतलत्वप्रकाशवत्वाभ्यां तत्सदृश्यः कथम् ? तानि च दिनानि वाम