SearchBrowseAboutContactDonate
Page Preview
Page 623
Loading...
Download File
Download File
Page Text
________________ 1320 नैषधमहाकाव्यम् ! भाषिणो, न स्यात ? इति काकुः, अपि तु अन्यथालपनैव स्यादित्यर्थः। एवञ्च भवान् इमां सम्भुज्यापि यथा न भुक्तवान् इति मिथ्या भाषते, तथा इयमपि आत्मसमर्प णमकृत्वाऽपि कृतवती इत्यभाषत, अतः उभयोरेव तुल्यमृषावादित्वात् नायं ते अभियोग उचित इति भावः। पक्षे-यं त्वां नासत्ययोः अश्विनीकुमारयोः इव वद. नम् आस्यं यस्य तं तादृशम् अश्विनीकुमारतुल्यसुन्दरवदनम् , गायन्ति तस्य तादृशसुन्दरमुखस्य, ते तव, सरूपा समानरूपा, अनुरूपसुन्दरमुखी एवेत्यर्थः / प्रिया कान्ता, स्यात् , अन्यथा तद्विपरीतम् , कुत्सितमित्यर्थः / लपनं वदनं यस्याः सा तादृशी। 'वक्त्रास्ये वदनं तुण्डमाननं लपनं मुखम्' इत्यमरः / न, स्यादिति अन्वयः; योग्यं योग्येन युज्यते इति भावः // 40 // (अब नलोक्त 'आलीरियमलोकवाक् .....( 20128 का उत्तरार्द्ध) तथा 'आहस्म... (20 / 29)' का उत्तर कला दे रही है-(संसार अर्थात् तीनों लोक तुमको असत्यवक्ता नहीं कहते हैं (किन्तु सत्यवक्ता ही कहते हैं / अथवा-सत्यवक्ता कहते हैं ); वैसे ( सत्यवक्ता ) तुम्हारी प्रिया अन्यथा ( असत्य ) कहनेवाली योग्य नहीं है। किन्तु सत्य कहनेवाले आपकी प्रियाको भी सत्य कहनेवाली ही होना चाहिये; अत एव आपकी प्रिय। यह दमयन्ती भी हमलोगोंसे सत्य ही कहती है। अथवा-संसार आपको असत्यवक्ता नहीं कहता है ? अर्थात् कहता ही है, ( अत एव ऐसे असत्यवक्ता ) आपकी प्रिया अन्यथा (असत्यभाषिणी) नहीं होवे ? अर्थात् असत्यवक्ता तुम्हारी प्रियाको भी असत्यवक्त्री ही होना चाहिये, अतः सम्भोग करके भी 'मैंने सम्भोग नहीं किया' कहते हुए तम जिस प्रकार असत्य भाषण करते हो, उसी प्रकार तुम्हारे लिए सर्वाङ्गका समर्पण नहीं करके भी दमयन्ती अपने समस्त अङ्गोंका समर्पण कहना जो कहती है, वह 'योग्यं योग्येन युज्यते' न्यायसे उचित ही है। अथवा-संसार तुमको नासत्य (अश्विनीकुमार) के समान (सुन्दर ) मुखवाला कहते हैं, ऐसे तुम्हारी प्रियाको भी अन्यथा ( कुरूप मुखवाली ) नहीं होना चाहिये अर्थात् जैसा तुम्हारा मुख अश्विनीकुमारके समान सुन्दर है, वैसा ही दमयन्तीका मुख भी परम सुन्दर है ] / / 40 / / मनोभूरस्ति चित्तेऽस्याः किन्तु देव ! त्वमेव सः / त्वदवस्थितिभूर्यस्मान्मनः सख्या दिवानिशम् / / 41 // यदुक्तम् 'आह स्म' इत्यादिश्लोके तस्योत्तरं श्लोकत्रयेणाह-मनोभूरित्यादि। देव ! हे राजन् ! 'राजा भट्टारको देवः' इत्यमरः / अस्थाः दमयन्त्याः , वित्ते हृदये, मनोभूः चित्तजन्मा, अस्ति विद्यते इति सत्यम्, किन्तु सः मनोभूः, त्वमेव भवानेव। कुतः ? यस्मात् यतः, सख्याः वयस्याया भैम्याः, मनः चित्तम् , दिवानिशं रात्रिन्दिः नम्, सदैवेत्यर्थः / स्वदवस्थितिभूः तवैवावस्थानस्य स्थानम् / मनो भूः आश्रयः यस्येति व्युत्पत्या त्वमेव मनोभूः, मनसि भवतीति व्युत्पत्तौ स्वदभिलाषिण्या अस्याः कामस्य त्वत्परस्वादुभयथाऽपि न पुरुषान्तरसेवाशङ्कालव इति भावः / अत्र नलेन
SR No.032782
Book TitleNaishadh Mahakavyam Uttararddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1997
Total Pages922
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy