________________ ऊनविंशः सर्गः। 1241 होनेसे कुछ कान्तिहीन एवं चिपटी गलतकिया रहती है, उसी प्रकार अखण्ड होनेसे गोलाकार, प्रभात होनेसे दूरतक नहीं फैलनेवाली अत एव केवल चन्द्रके मध्यभागमें स्थित किरणरूपी रूईसे पूर्णमध्यभागवाला चन्द्रमा उक्तरूप आकाशमें गलतकियेके समान शोम रहा है / सुरतकालमें मर्दित मालाके फूल तथा गलतकियेने समान यह ग्रहसमूह तथा चन्द्रमा प्रातःकाल होनेसे क्षीणप्रभ हो रहे हैं, अतः अब प्रातःकाल हो गया जानकर आप निद्रा त्यागकर उठिये] // 9 // दशशतचतुर्वेदीशाखाविवर्त्तनमूर्तयः सविधमधुनाऽलङ्कुर्वन्ति ध्रुवं रविरश्मयः / वदनकुहरेष्वध्येतॄणामयं तदुदञ्चति श्रुतिपदमयस्तेषामेवप्रतिध्वनिरध्वनि // 10 // दशेति / दश शतानि यासु ताः सहस्रसङ्घयाः इत्यर्थः। ताश्च ताः चतुर्वेदीशा. खाश्च इति / विशेषणसमासः, अन्यथोभयद्विगुप्राप्ती 'बहु स्यादिति / वेदचतुष्टयस्य सहस्रसङ्घयकाः शाखा इत्यर्थः / तासां विवर्तनानि अतत्त्वतोऽन्यथाभावाः, परिव. र्तनानीत्यर्थः / परिणतयः इति यावत् / मूर्तयः रूपाणि येषां ते तादृशाः तद्विवर्त्तनरूपाः सहस्रसङ्ख्यकोपनिषत्स्वरूपा इत्यर्थः / रवेः सूर्यस्य, रश्मयः सहस्रसङ्ख्यकाः किरणाः, अधुना सम्प्रति, अहर्मुखे इत्यर्थः / ध्रुवम् अजस्रम्, अविरतमित्यर्थः / 'ध्रुवं खेजस्तयोः' इति हैमः / सविधम् अस्मदादिसामीप्यम् , अलङ्कुर्वन्ति भूषयन्ति, समीपमागच्छन्ति इत्यर्थः / तत् तस्मात् , रविरश्मीनां समीपागमनादित्यर्थः / तेषां रश्मीनामेव, अयं श्रयमाणः, श्रुतिपदमयः वेदाक्षरात्मकः, प्रतिध्वनिः प्रतिशब्दः, रविरश्मीनवलम्ब्य अत्रागतः सूर्यलोकीयवेदध्वनेः प्रतिशब्दः इत्यर्थः। अध्येतणाम् अत्रत्यवेदपाठकानां जनानाम् , वदनकुहरेषु मुखदरीषु, तथा 'अध्वनि शब्दगुणमये आकाशमार्गे न, उदधति उदच्छति / 'ऋग्भिः पूर्वाद दिवि देव ईयते' इत्यादि. श्रुत्वा रविरश्मयः श्रुतिपदमया एव, सूर्यलोकवासिभिरपि इदानी वेदा अधीयन्ते, 'द्वितीये च तथा भागे वेदाभ्यासो विधीयते' इति दक्षवचनात् इदानीं मानां वेदाध्येतृणां मुखविवरेषु योऽयं ध्वनिरुद्गच्छति स पुनः सूर्यलोकवासिनां वेदाध्ययः नस्य रविरश्मीनवलम्ब्य आगतः प्रतिध्वनिरिव प्रतिभातीति भावः // 10 // ___ सहस्रसङ्ख्यक चतुर्वेद-शाखाओंके अतात्त्विक विवर्तनरूप आकृतिवाली सूर्य-किरणें इस समय जिस कारण हमलोगों के पास जा रही हैं, उस कारण ( वेदको) पढ़नेवालोंके मुखरूपी कन्दरामें श्रुतियों ( वेदों ) के पदरूप प्रतिध्वनि आकाशमार्गमें फैल. रही है / [चारों वेदोंकी आश्वलायन, तैत्तिरीय आदि एक सहस्र शाखाओंका अतात्त्विक विवर्तनरूप ही ये सूर्य-किरणें हैं, अत एव जिस प्रकार कोई दूरागत शब्द पर्वतगुहा आदिमें प्रतिध्वनित होकर आकाश-मार्गमें फैल जाता है, उसी प्रकार वेद पढ़नेवालोंके मुखरूपी गुहामें